SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [-] गाथा ॥१६ २१|| दीप अनुक्रम |[१६-२१] नन्दीहारिभद्रीय वृत्ती ॥ १३ ॥ “नन्दी”- चूलिकासूत्र-१ (मूलं + वृत्तिः) मूल [-] / गाथा ||१६-२१|| त एव स्फुरद्वियुज्ज्वलन्ति शिखराणि यस्येति समासः इह च विनयस्यान्तरतपोभेदत्वात् पांस्येव स्फुरन्ति प्रावचनिकाश्च | विशिष्टाचार्यादयः शिखराणि, 'विविधगुणे'त्यादि, विविधा गुणा येषां ते विविधगुणाः, विशेषणान्यथाऽनुपपच्या साधवो ४ गृह्यन्ते, त एव विशिष्टकुलोत्पन्नत्वात् सत्त्वसुखहेतुधर्मफलप्रदानाच्च कल्पवृक्षकाः विविधगुणकल्पवृक्षकाः, फलभरच कुसुमानि च २ विविधगुणकल्पवृक्षकाणां फलमरकुसुमानि २ तंबाकुलानि वनानि यस्येति समासः इह च फलभरो धर्मफलभरो गृह्यते, कुसुमानि ऋद्धयो, वनानि गच्छा इति माथार्थः ॥ णाण॰गाहा ||(*१७-४६)। ज्ञानं च तद्वरं च २ परमनिर्वृत्सिंहतुत्वात् तदेव रत्नं दीप्यमानत्वात् कान्ता विमला वैचूडा यस्य स तथाविधः, दीप्यते यथावस्थितजीवादिपदार्थस्वरूपोपलम्भात् कान्ता भव्यजनमनोहारित्वाद्, विमला तदावरणाभावाद्, बन्देति विनयप्रणतसंघ महामन्दरगिरेर्यन्माहात्म्यमिति, कर्मणि वा षष्ठीति गाथार्थः ॥ एवं संघनमस्कारा अपि प्रतिपादिताः, साम्प्रतमावलिका प्रतिपाद्यते सा च त्रिविधा तीर्थकरावलिका गणधरावलिका स्थविरावालिका च तत्र तीर्थकराव|लिकां प्रतिपादयत्राह - वंदे० गाहा, विमल० गाहा ।। #१८/१९-४७) ।। गाथाद्वयमपि निगदसिद्धं । गणधरावलिका तु या यस्य तीर्थकृतः सा ॥ १३ ॥ प्रथमानुयोगानुसारेण द्रष्टव्येति, महावीरवर्द्धमानस्य पुनरियम्- पढमेत्थ इंदभूई बीओ पुण होइ अग्गिभूइति । तइए य वाउभूई तओ वियत्ते सुहम्मे य ॥ १ ॥ मंडिय मोरियपुत्ते अंकपिए चेव अयलभाया य। मेयज्जे य पभासे गण मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४४] चूलिकासूत्र [१] "नन्दीसूत्र" मूलं एवं हरिभद्रसूरिजी - रचिता वृत्तिः ... अथ गणधर आवलिका दर्शयते सूर्यस्या चलन्द्रत या स्तवः ~18~
SR No.007205
Book TitleAagam 44 Nandisootra Haaribhadriyaa Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages124
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy