SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ आगम (४४) "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:) ...... मूलं H I गाथा ||१४-१६|| प्रत सूर्यस्यालन्द्रतया सूत्रांक गाथा । ॥१४१६|| नन्दी तथाहि-अहिंसाव्यवस्थितः तपस्थीति, मुनिवरा एष शाक्यादिमृगपराजयान्मृगेन्द्राः मुनिवरमृगेन्द्राः, उत्पाबल्येन दर्पिताः उद्दर्पिताः, हारिभद्रीय महकमेशत्रुजयं प्रति उर्पिताश्च मुनिवरमृगेन्द्राश्चेति विशेषणसमासः, जीवदयासुन्दरकन्दरेषु उद्दर्पितमुनिवरमृगेन्द्रास्तैः आकीर्णो-च्याप्तो * यस्तस्येति, हेतुशत इत्यादि, प्रगलन्ति च तानि रत्नानि च प्रगलद्रत्नानि निस्यन्दवन्ति चन्द्रकान्तादीनि परिगृधन्ते, धातवः। ॥१२॥1| कनकादिधातवो गृह्यन्ते, धातवश्च प्रगलद्रत्नानि च धातुप्रगलद्रत्नानि, दीप्ताश्च ता औषधयश्च दीप्तौषधयः, धातुप्रगलद्रत्नानि इच दीप्तौषधयश्च, ताः गुहासु यस्य स तथोच्यते, इह च संघमंदरगिरी हेतुशतान्येव धातवः, अन्वयव्यतिरेकलक्षणा हेतवो गृधन्ते, प्रगलद्रनानि तु बायोपशमिकमावनिष्यन्दवन्ति श्रुतरत्नानि गृह्यन्ते, दीप्तोषधयस्तु विशुद्धा आमषिध्यादयो गृह्यन्ते, गुहास्तु समवायाः प्ररूपणगुहा वा गृह्यन्ते, इति गाथार्थः॥ . द्वि संवर० गाहा (*१५-४६)। संवरश्चासौ वरश्च संवरवरः, संवरम्-प्रत्याख्यानरूपः सर्वप्राणातिपातादिविनिवृत्तिरूपत्वाकरः असावेव कर्ममलक्षालनाज्जलमिव जलं संवरवरजलं तस्मात् प्रगलितं च तदुज्झरं च संवरवरजलप्रगलितोमरं, तथा च संवरवरजलादुपचारतः प्रगलति श्रुतज्ञानायुज्मरमिति, तदेव प्रविराजमानः हारो यस्य स तथाविधः, 'सावगजणे'त्यादि, रवन्तश्च ते मयूराव खन्मयूराः प्रचुराश्च ते रवन्मयूराब २ श्रावका एव जनास्त एष प्रचुरवन्मरास्तनृत्यन्तीव कुहराणि यस्येति समासः, यह च स्तुतिस्तोत्रगन्धर्वादि रवणं कुहराणि शास्त्रमण्डपादीनि गाथाः ।। विणयगाहा।।(*१६-४६) स्फुरन्तश्च ता विद्युतश्च स्फुरद्वितः, विनयेन नताः विनयनताः विनयनताश्च ते प्रवरमुनिवराश्चेति, दीप ॐ4% अनुक्रम [१४-१६] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [४४], चूलिकासूत्र -[१] "नन्दीसूत्र" मूलं एवं हरिभद्रसूरिजी-रचिता वृत्ति: ~17~
SR No.007205
Book TitleAagam 44 Nandisootra Haaribhadriyaa Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages124
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy