SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं H, नियुक्ति: [१७४-१७८], विभा गाथा ], भाष्यं [३...], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: उपोद्धात. नियुक्तिः ॥१६॥ प्रत - - - पढमो चउदसपुरी सेसा एक्कारसंगवी चडरो। बीयो वेयावच्चं किइकम्मं सइयो कासी ॥ १४॥ लाभवा:गा. भोगफलं बाहुबलं पसंसणा जेट इयर अचियत्तं । पढमो तित्थयरत्तं वीसहि ठाणेहिं कासीय ॥ १७॥ १७२-५ साधु चिकित्सित्वा श्रामण्यं परिपाल्य पश्चानामपि देवलोकगमनम् , अच्युतकल्ये गमनमिति भावः, ततः ब्युताः। पीठादः पुण्डरीकियां नगर्या वज्रसेनस्य सुता अभवन् , तत्र प्रथमो वैद्यसुतजीवोऽत्र वज्रनाभोऽभूत्, शेषास्तु राजश्रेष्ठ-य-12 स्वी मात्यसार्थवाहसुताः क्रमेण बाहुसुबाहुपीठमहापीठा बभूवुः, तेषां च पिता वनसेननामा तीर्थकरो जाता, तेऽपि वज्रनाभादयः पश्चापि तत्रैव तीर्थकरस्य पितुः समीपे निष्क्रान्ताः, तत्र प्रथमो वज्रनाभनामा चतुर्दशपूर्वी जातः, शेषाश्चत्वारोऽप्येकादशाङ्गविदः, तेषां पञ्चानां मध्ये द्वितीयो बाहुनामा वैयावृत्त्य-भक्तपानादिनोपष्टन्भलक्षणं भोगफलं चक्रवर्तिभोगफलमकार्षीत् , तृतीयः सुबाहुनामा कृतिकर्म-साधुविश्रामणारूपं बहुफळं बाहुवलमकार्षीत् , ततस्तयोहिसुबाहोज्येष्ठयोर्वज्रनाभेन प्रशंसनम्, इतरयोः कनिष्ठयोः पीठमहापीठयोरचियत्-गुरुषु प्रशंसां कुर्वत्सु मात्सर्य, तत्र प्रथमो वज्रनाभनामा तीर्थकरत्वं विंशत्या स्थानैरकार्षीत् ॥ कानि पुनस्तानि विंशतिस्थानानीति तत्प्रतिपादकं| गाथात्रयमाह अरहंतसिद्धपवयणगुरुयेरबहुस्सुएतवस्सीसुं। वच्छल्लया य एसिं अमिक्खनाणोषयोगे य॥ १७६ ॥ दसणविणए आवस्सए य सीलबए निरइयारो। खणलवतवचियाए वेयावचे समाही य॥ १७ ॥ ॥१६॥ अपुषनाणगहणे सुपमती पवयणे पहावणया। एएहिं कारणेहिं तित्यपरसंहार जीवो ॥१८॥ दीप अनुक्रम JanEducatonireema ForPivate Permaneumony ... भगवन्त 'ऋषभस्य पूर्वभवे तीर्थकरनामकर्म उपार्जनं एवं विंशतिस्थानक्स्य वर्णनं ~44~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy