SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ | आगम (४०) “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं H, नियुक्ति: [१७२-१७३], विभा गाथा ], भाष्यं [३...], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] “आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत 44 सत्रांक साहुज्यावधप्पमावेच दचे पावडिभोगे मुंजड, वयरनाभचक्वहिस्स चउरासीइ पुषसयसहस्साई सघाउँ, तत्थ तीस पुश्चसयसहस्साई कुमारवासो सोलस पुबसयसहस्साई मंडलिओ चउवीसं पुषसयसहस्साई चकवट्टी चउद्दस पुवसयसहस्साई सामनपरियायो इति, एवं चकवडिभोए भुंजतो विहरइ, इतोय तित्थयरवयरसेणस्स समोसरणं, सो पिउपायमूलं चरहिंवि सहोबरेहि समं पहइतो, तत्थ वइरनाभेण चोद्दस पुवा अहिजिया, सेसावि चउरो एक्कारसंगविऊ जाया, तत्य बाहू तेर्सि बन्नेसिं च साहूणं वेयावच्चं करेइ, जो सुबाहू सो साहुणो विस्सामेइ, एवं ते करेंते भयवं क्यरनाभो अणुव्हइ-अहो सुलद्धं जम्मं सहलीकयं जीवियं साहूण वेयावचं कीरइ, परिस्संते वा साहुणो विस्सामेइ, एवं पसंसिर्जतेसु तेसु तमि पच्छिमाणं दोण्हवि पीढमहापीढाणं अप्पत्तियं भवइ, अम्हे सज्झायंता न पसंसिजामो, जो करेइ सो पसंसिज्जइ सन्चो लोगवहारोत्ति, एवं ताभ्यां गुरुपु मात्सर्यमुद्वहनयां तथाविधतीव्रामर्षवशान्मिथ्यात्वमुपगम्य स्त्रीत्वमुपचितं, स्वल्पोऽपि दोपोनालोचिताप्रतिक्रान्तो महानर्थफलो भवति, महानप्यपराधः आलोचितप्रतिक्रान्तो पाकिश्चित्करो गुणाय वा प्रभवति, तथा चात्र विषदृष्टान्तः, तथाहि-स्वल्पमपि विष मन्त्रादिना अप्रतिहत शक्ति प्राणो-17 ४परमाय प्रभवति, प्रभूतमपि मन्त्रादिना प्रतिहत शक्तिक निदोपं कुष्टाद्यपगमनादिगुणाय वा जायते, एवमिहापीति, बयरनाभेण विसद्धपरिणामणं बीसहि टाणहिं तित्थयरनामगोतं कम्मं बद्धं ।। अमुमेवाथेमुपसंहरन् गाथाचतुष्टयमाह साहुं तिगिच्छिकणं सामन्नं देवलोगगमणं च । पुंडरिगिणिए य चुया ततो सुया वयरसेणस्स ॥१७२॥ | हा पढमोऽत्य वयरनाहो याहु मुवाहू य पीढ महपीदे । तसि पिया तित्थयरो निक्खंता तेवि तत्थेव ॥१७॥ दीप अनुक्रम E and remona wiewsanelibrary.orm ~43~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy