SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं , नियुक्ति: [१४१], वि०भा०गाथा [१५११], भाष्यं , मूलं F /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: % प्रत सत्रांक -% उच्चारित निर्देशस्याभिषेयानन्यत्वविवक्षायामयं घट इति व्यपदेशःप्रवर्तते, निर्देशकानन्यत्वविवक्षायामयं देवदत्त इति, तथा च देवदत्ते कथश्चित्पथः परिभ्रष्टे इतस्ततो निभाल्यमाने तच्छब्दं श्रुत्वा लोको वदति-अचं देवदत्त इति, अभिधेयानन्यत्वविवंक्षायां पुरुषनिर्देशा, निर्देशकानन्यत्वविवक्षायां स्त्रीनिर्देशः, अथ स्त्री नपुंसकं निर्दिशति तदाऽत्रापि यथाविवक्षितं निर्देश [इति नपुंसकनिर्देशः स्त्रीनिर्देशो वा, एवं पुरुष नपुंसके च निद्देष्टरि भावनीयम्, आह च चूर्णिकृत-"इत्थी इत्थिं निद्दिसइ इत्विनि इसो, इत्थी पुरिसं निहिसइ इस्थिनिद्देसो य पुरिसनिद्देसो य, इत्थी नपुंसगं निहिसइ इस्थिनिदेसोअनपुंसगनिद्देसो अ, एवमेव पुरिसनपुंसगाणपि संजोगो" इति, एवमिहापि निर्देष्टुः त्रिलिङ्गस्यापि सम्भवादनन्यत्वविवक्षायां त्रिलिङ्गताऽपि सामायिकस्य प्रतिपत्तव्येति, आह-द्विविधमपि नैगमनय इत्येतावत्युके निर्देश्यवशानिर्देशकवशाच्च Bा द्विविधं निर्देशमिच्छतीति कुतोऽवसीयते ?, उच्यते, वक्ष्यति-'निदिई संगहो य ववहारों' इति, ततोऽर्थादत्रावसीयते निर्देश्यवशान्निद्देशकवशाच्च निर्देशस्य द्वैविध्यमिति, 'निद्दिढं संगहो य ववहारों' इति निर्दिष्टं वस्त्वङ्गीकृत्य सङ्ग्रहो त व्यवहारश्च, पशब्दस्य व्यवहितः सम्बन्धः, निर्देशमिच्छतीति वाक्यशेषः, इयमत्र भावना-इह वचनमर्थप्रकाशकमेवो पजायते, यथा प्रदीपः, ततो यथा प्रदीपः प्रकाश्यं प्रकाशयन्नेवात्मरूपं प्रतिपद्यमानः प्रकाश्यादात्मलाभ लभते इति दिव्यपदिश्यते, तथा वचनमप्यर्थ प्रतिपादयदेवात्मरूपं प्रतिपद्यमानमर्यादात्मलाभ लभते इति व्यवहियते, अर्धश्च सावद्य योगविरमणरूपो नपुंसकतया प्रसिद्ध इति सामायिकस्य नपुंसकलिङ्गतामेव सङ्ग्रहव्यवहारावभ्युपगच्छतः, उक्तंच-"अत्थावोधिय वयणं ठहा सरुवं जहा पदीयोब। वो संगहववहाराभणंति निहिवसर्गतं ॥१॥"(वि.१५११)चूर्णिकारोऽप्याह दीप अनुक्रम andrea ForFive Persanamory wiewsanelibrary.orm ~23~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy