SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] उपोयातनिर्युतिः ॥ १४९ ॥ Jan Education “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययनं [-], निर्युक्तिः [१४१], वि० भा० गाथा [-] भाष्यं [-] मूलं [- /गाथा -] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः निर्देशे न शाभ्यामयमधिकारः, तथाहि - अध्ययनमिति समासोद्देशः, सामायिकमिति समासनिर्देश इति । इदं च सामायिकं नपुंसकं, सावद्ययोगविरमणस्य नपुंसकतया रूढत्वात्, अस्य च निर्देष्टा - उच्चारयितेति भावः त्रिविधस्तद्यथा - स्त्री पुमान् १ यविचारः नपुंसकं च तत्र को नयो नैगमादिः कं निर्देशमिच्छतीति प्रतिपिपादयिषुराह गा. १४१ विपि नेगमनओ निट्ठि संगहो य ववहारो । निद्देसयमुज्जुसुओ उभयसरिच्छं व सहस्स ॥ १४१ ॥ द्विविधमपि — निर्देश्यवशान्निर्देशकवशाश्च द्विप्रकारमपि नैगमनयो निर्देशमिच्छति, नैगमो ह्यनेकगमो लोकसंव्यवहारप्रवणश्च, लोके च निर्देश्यवशान्निर्देशकवशाच्च निर्देशप्रवृत्तिरुपलब्धा, तत्र निर्देश्यवशाद्यथा - वासवदत्ता प्रियदर्शना इत्यादि, निर्देशकवशाद्यथा- मनुना प्रोतो मनुः अक्षपादप्रोक्तोऽक्षपाद इत्यादि, लोकोत्तरेऽपि निर्देश्यवशाद् यथा षड्जीवनिका, तत्र हि पट् जीवनिकाया निर्देश्याः, एवमाचार क्रियाभिधानादाचारः तरङ्गवतीवक्तव्यताभिधानात्तरङ्गवतीत्यादि, निर्देशकवशाज्जिनवचनं कापिलीयं नन्दसहितेत्येवमादि, एवं सावद्ययोगविरमणरूपं सामायिकं रूढितो नपुंसकमिति निर्देश्यवशान्नैगमो नपुंसकनिर्देशमेवास्य मम्यते, यथा सामायिकं नपुंसकमिति, तथा सामायिक निर्देष्टुः स्त्रीपुन्नपुंसकलिङ्गत्वात् तत्परिणामानन्यत्वाश्च सामायिकस्यार्थरूपस्य त्रिलिङ्गताऽप्येतन्मतेनाविरुद्धा, यथा सामायिक स्त्री सामायिकं पुरुषः सामायिकं नपुंसकमिति, उक्तं च- "तह निद्दिव्वसाओ नपुंसकं नेगमस्स सामइयं । श्रीपुंनपुंसगं वा तं चिय निद्देसगवसातो ॥१॥" ( वि. १५०९ ) अन्यच्च - एप नैगमनय एवमभिधत्ते - यदि स्त्री स्त्रियमभिधत्ते तदा निर्देश्यस्व निर्देशकस्य च स्त्रीत्वान्निर्देशः खीलिङ्ग एव, अथ स्त्री पुरुषं निर्दिशति तदा यथाविवक्षितं निर्देशः, तथाहि - देवदत्तेन घटशब्दे ... अत्र 'नय' विचार प्रदर्शयते Far Pavoce & Personal Use Ony ~22~ ॥ १४९ ॥
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy