SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं H, नियुक्ति: [४३४-४३५], विभा गाथा -1, भाष्यं [४५], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सत्राक दीप अनुक्रम XXXC माराः सुरभिणा क्षीरोदजलेन निर्वापितवन्तः, 'सकथेति सकथा हनुमोच्यते, तत्र दक्षिणां हनुमां भगवतः सम्बन्धिनी शको जमाह, वामामीशानः, अधस्त्यदक्षिणां पुनश्चमरः, अधस्त्योत्तरां तु बलिः,शेषास्तु त्रिदशाः शेषाङ्गानि गृहीतवन्तः, नरेश्वरादयस्तु भस्म गृहीतवन्तः, शेषा लोकास्तु तदस्मना पौण्डुकाणि चक्रुः, तत एव च प्रसिद्धिमुपगतानि, 'स्तूपानि | जिनगृहं चेति भरतो भगवन्तमुद्दिश्य वर्द्धकीरलेन योजनायाम त्रिगन्यूतोच्छूितं सिंहनिषद्यायतनं कारितवान् , निजवर्ण-14 प्रमाणयुक्ताश्चतुर्विंशति जीवाभिगमोकपरिवारयुक्ताः तीर्थकरप्रतिमाः तथा भ्रातृशतप्रतिमा आत्मप्रतिमां च स्तूपशतं च, मा कश्चिदाक्रमणं करिष्यतीति, तत्रैकं भगवतः शेषानेकोनशतस्य भ्रातृणामिति, तथा लोहमयान यन्त्रपुरुषांस्तद्वारपालांच चकार, दण्डकरतेनाष्टापदं च सर्वत्र छिन्नवान , योजने योजने तु अष्टौ पदानि च कृतवान् , सगरसुतैस्तु वंशानुरागाद्यथा परिखां कृत्वा गङ्गाऽवतारिता तथा ग्रन्थान्तरतो विज्ञेयमिति । याचकास्तेनाहिताग्नयः इत्यस्य व्याख्या-देवैर्भगवत्सकथादौ गृहीते सति श्रावका देवानतिशयमच्या याचितवन्तः, देवा अपि तेषां प्रचुरत्वाम्महता यलेन याचनाभिदुता आहुः-अहो ! याचका इति, तत एव याचका रूढाः, ततः अग्निं गृहीत्वा स्वगृहेषु स्थापितवन्तस्तेन कारणेनाहिताग्नयः इति तत एव च मसिद्धाः, तेषां चाग्नीनां परस्परतः कुण्डसङ्कान्तावयं विधिः-भगवतः सम्बन्धिभूतः (अग्निः) सर्वकुण्डेषु | सञ्चरति, इक्ष्वाकुकुण्डाग्निःशेषकुण्डाग्नौ सञ्चरति, न भगवत्कुण्डानाविति, शेषानगारकुण्डाग्निस्तु नान्यत्र सङ्कमत इति गाथार्षः।। साम्पतमभिहितद्वारगाथायाद्वारद्वयव्याचिख्यासया मूलभाष्यकार आहधूमसप भाजआणं चवीस व जिणघरे कासी।सबजिणाणं पडिमा षण्णपमाणेहिं निभएहिं॥४५॥ ( F remton ~215
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy