SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [४३४-४३५], विभा गाथा , भाष्यं [४४...], मूलं । गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: एपोदात नियुक्तिः प्रत ॥२४॥ 30- 40 गमनिका-अथ भगवान् भवमथनः पूर्वाणामन्यून शतसहस्र आनुपूळ विहत्व प्राप्तोऽष्टापदं शैलं, भावार्थः सुगम श्रीऋषभएवेति गाथार्थः॥ अट्ठावयम्मि सेले चउदसभत्तेण सो महरिसीणं । दसहिं सहस्सेहिं समं निचाणमणुसरं पत्तो॥ ४३४॥ हनुमादि गमनिका-अष्टापदले चतुर्दशभक्तेन स महषीणां दशभिः सहस्रः समं निर्वाणमनुत्तरं प्राप्तः, अस्या अपि भावार्थःपात्या सुगम एव, नवरं चतुर्दशभक-पदरात्रोपवासः॥ भगवन्तं चाष्टापदप्राप्तमपवर्गजिगमिषू श्रुत्वा भरतो दुःखसन्तप्तमानसः तपा: पयामेवाष्टापदं ययौ, देवा अपि भगवन्तं मोक्षजिगमिषु ज्ञात्वाऽष्टापदशैलं दिव्यविमानारूढाः खल्वागतवन्तः, उक्त च भगवति मोक्षगमनायोद्यते, "जाव य देवाचासो जावय अट्ठावो नगवरिंदो। देवेहि य देवीहि य अविरहियं संचर-1 | तेहिं ॥१॥" तत्र भगवान् त्रिदशनरेन्द्रः स्तूयमानो मोक्षं गत इति गाथार्थः ॥ साम्पतं निर्वाणगमनविधिप्रतिपादनाय । एतां द्वारगाथामाह|निवाणं चिहगागिई जिणस्स इक्खाग-सेसगाणं च । सकहा थूम जिणघरे जायग तेणाऽहिअग्गित्ति ॥४३५॥ | व्याख्या-निर्वाणमिति भगवान् दशसहस्रपरिवारो निर्वाणं प्राप्तः, अत्रान्तरे च देवाः सर्व एवाष्टापदमागताः, 'चितकाकृति रिति ते तिनश्चिताः वृत्तव्यनचतुरखाकृतीः कृतवन्त इति, एका पूर्वेण अपरां दक्षिणेन तृतीयामपरेणेति, Al॥४५॥ तत्र च पूर्वा तीर्थकृतः दक्षिणा शश्वाकूणां अपरा शेषाणामिति, ततः अग्निकुमारा बदनैः खल्वनिं प्रक्षिप्तवन्तः, तत एव निवन्धनालोके 'अग्निमुखा वै देवा' इति प्रसिद्ध, वायुकुमारास्तु वातं मुक्तवन्त इति, मांसशोणिते च ध्यामिते सति मेपकु दीप अनुक्रम CCC CARRC I !! ... अथभगवन्त ऋषभस्य निर्वाण तथा भरतस्य केवलज्ञानस्य कथनं ~214
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy