SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [४२२-४२५], विभागाथा , भाज्यं [४४...], मूलं F /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] “आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सत्राक IRI गमनिका-अत्रान्तरे अथ भणति नरवरेन्द्रः-तात् । अस्याः एतावत्याः परिषदः अन्योऽपि कश्चिद्भविष्यति तीर्थकर 18 अस्मिन् भारते वर्षे, भावार्थस्तु सुगम एवेति गाथार्थः॥ है तत्थ मरीई नामा आइपरिचायगो उसमनत्ता । सज्झायज्झाणजुओ एगते शायइ महप्पा ॥ ४२२ ॥ तत्र भगवतः प्रत्यासन्ने भूभागे मरीचिनामा आदौ परिव्राजकः आदिपरिमाजका प्रवकत्वात्, ऋषभनमा पौत्रक इत्यर्थः, स्वाध्याय एव ध्यानं २ तेन युक्तः एकान्ते ध्यायति महात्मेति गाथार्थः॥ तं दाएइ जिणिदो एव नरिंदेण पुच्छिओ संतो। धम्मवरचकवट्टी अपच्छिमो वीरनामुत्ति ॥ ४२३ ॥ गमनिका-भरतपृष्ठो भगवान् 'त' मरीचिं दर्शयति जिनेन्द्रः एवं नरेन्द्रेण पृष्टः सन् , धर्मवरचक्रवती अपश्चिमो वीरनामा भविष्यतीति गाथार्थः ॥ तथा-आइगरु दसाराणं तिविदु नामेण पोअणाहिवई । पियमित्तचक्कवही मूआइ विदेहवासम्मि ॥४२४॥ गमनिका-आदिकरो दसाराण (दशाराणां) त्रिपृष्ठनामा पोतना नाम नगरी तस्या अधिपतिर्भविष्यतीति क्रिया, तथा प्रियमित्रनामा चक्रवर्ती मूकायां नगर्यो 'विदेहवासंमि'त्ति महाविदेहे भविष्यतीति गाथार्थः॥ तं वयणं सोऊणं राया अंचिअतणूरुहसरीरो । अभिवंदिऊण पिअरं मरीइमभिवंदओ जाइ ॥ ४२५ ॥ गमनिका-तद्वचनं तीर्थकरवदनविनिर्गतं श्रुत्वा राजा अञ्चितानि तनूरुहाणि शरीरे यस्य स तथाविधा, अभिवन्द्य पितरं तीर्थकर मरीचिं अभिवन्दको याति, पाठान्तरं वा 'मिरीई अभिवंदिउं जाईति, मरीचिं याति, किमर्थम् - CASSES दीप अनुक्रम JanEdientaminent mysannlinrary.om ~211
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy