SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [H] दीप अनुक्रम [-] उपोद्घातनियुक्तिः ॥२४३॥ Jan Education In “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययनं [-], निर्युक्तिः [ ४२१], वि० भा० गाथा [-], भाष्यं [४४], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः विन्दंत इति शास्त्रकारवचनत्वाद्वर्त्तमाननिर्देशः, पाठान्तरं या 'पंच रहते बंदिसु केसवेत्यादि, गाथार्थः । द्वितीयगाथागमनिका-अरश्च मलिश्च अरमल्ली तयोरन्तरम् - अपान्तरालं तस्मिन् द्वौ केशवौ भविष्यतः, कौ द्वावित्याह- पुरुषपुण्ड रीकदन्तौ, 'मुणिसुद्ययणमिअंतरे नारायणो' मुनिसुव्रतश्च नमिश्च मुनिसुव्रतनमी तयोरन्तरं २ तस्मिन् नारायणो नाम वासुदेवो भविष्यत्यभवद्वा, तथा 'कण्हो य नेमिम्मि'त्ति कृष्णाभिधानश्च नवमो वासुदेवो नेमितीर्थकरे भविष्यति बभूव | वेति गाथार्थः । एवं तावच्चक्रवर्त्तिनो वासुदेवाश्च यो यज्जिनकालेऽन्तरे वा स उक्तः, साम्प्रतं चक्रवर्त्तिवासुदेवान्तराणि प्रतिपादयन्नाह - चकिदुगं हरिपणगं पणगं चक्कीण केसवो चक्की । केसब चक्की केशव दु चक्कि केसी अ चक्की अ ॥ ४२१ ॥ गमनिका -- प्रथममुक्तलक्षणकाले चक्रवर्त्तिद्वयं भविष्यत्यभवद्वा, ततस्त्रिपृष्ठादिहरिपञ्चकं पुनः पञ्चकं मघवादीनां चक्रवर्त्तिनां, पुनः पुरुषपुण्डरीकः केशवः, सुभूमाभिधानश्चक्रवर्त्ती, पुनर्दत्ताभिधानः केशवः, पुनः पद्मनामा चक्रवयैव, ॥ पुनर्नारायणाभिधानः केशवः, पुनः हरिसेनजयनामानौ द्वौ चक्रवर्त्तिनौ, पुनः कृष्णनामा केशवः, पुनः ब्रह्मदत्ताभिधानश्चक्रवर्तीति, क्रियायोगः सर्वत्र प्रथमपदवद् वक्तव्य इति गाथार्थः ॥ उक्तमानुषङ्गिकं प्रकृतं प्रस्तुमः, तत्र यदुक्तम् - 'तित्थगरो को इहं भरहे'ति, तद् व्याचिख्यास वाऽऽहू अह भइ नरवरिंदो ताय । इमीसित्तिआइ परिसाए । raise aisa होही भरहे वासम्मि तिस्थयरो | ॥ ४४ ॥ ( मू० भा० ) For Peace & Personal Use Only ~210~ चक्रिदशारान्तराणि ॥२४३॥
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy