SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं H, नियुक्ति: [३९८-४०४], विभागाथा ], भाज्यं [४३...], मूलं F /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: उपोद्घातनियुक्तिः प्रत ॥३९॥ सुमंगला जसवई महा सहदेवि आइर सिरिदेवी। तारा जाला मेरा य वप्पगा तहय चुल्लणी अ॥३९८॥ जिनानां निगदसिद्धा ॥ साम्प्रतं चक्रवर्तिपितृप्रतिपादनायाह गतिः च. उसभे सुमित्तविजए समुद्दविजए अ अस्ससेणे य । तह वीससेण सूरे सुदंसणे कत्तविरिए अ॥ ३९९॥ क्रिणां वर्णपउमुत्सरे महाहरी विजए राया तहेव चंभे य । ओसप्पिणी इमीसे पिउनामा चक्कवहीणं ॥४०॥ प्रमाणगो गाथाद्वयं निगदसिद्धं ॥ पर्यायः केपाश्चित्प्रथमानुयोगतोऽवसेयः, केषांचित्प्रव्रज्याऽभावान्न विद्यते एवेति ॥ साम्प्रतंत्रायुःपुर|चक्रवर्तिगतिप्रतिपादनायाह मातृपितृपअहेव गया मुक्खं मुहुमो भो य सत्तर्मि पुढर्वि। मघवं-सर्णकुमारा सणकुमारं गया कप्पं ॥४०१॥ 12 निगदसिद्धा ॥ एवं तावच्चक्रवर्तिनोऽप्यधिकृत्य व्याख्याता प्रतिद्वारगाथा, इदानी वासुदेवबलदेवाङ्गीकरणतो व्याख्यायते, एतेषामपि च पूर्वभववकव्यतानिवद्धं च्यवनादि प्रथमानुयोगत एवापसेयं, साम्प्रतं वासुदेवादीनां । वर्णप्रमाणप्रतिपादनायाह घण्णेण वासुदेवा सन्चे नीला बला य सुकिलया। एएसि देहमाणं घुच्छामि अहाणुपुबीए ॥ ४०२ ॥ पढमो घणूणऽसीई सत्तरि सट्ठी य पन्न पणयाला । अउणत्तीसं च धणू छवीसा सोलस दसेव ॥४०॥ गाथाद्वयं निगदसिद्धम् ॥ नामानि प्रागभिहितान्येव, साम्प्रतं वासुदेवानां गोत्रप्रतिपादनायाहबलदेव-वासुदेवा अढेव हवंति गोअमसगुत्ता । नारायण-पउमा पुण कासवगुत्ता मुअवा ।। ४०४ ॥ दीप अनुक्रम JanEducatani ~202
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy