SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [३५०-३५३], वि०भा०गाथा , भाष्यं [३२-३७], मूलं [-/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: D प्रत सत्रांक मरीचिरपि स्वामिपाचे विहरति तपःसंवमसमग्र, सच सामाविवादिकं एकादशमहं यावत् उद्युक्त क्रियायां भकि गतो भगवति श्रुते वा अघीतवान् स गुरुसकाश इत्युपन्यस्तगावाः ॥ अह अन्नया कयाइ गिम्दे उण्हेण परिमयसरीरो। अण्डाणएण चहओ इमं कुलिंग विचितेह ॥ ३५॥ | गमनिका-'अथे त्यानन्तये कदाचिद-एकस्मिन् काले श्रीमे उष्णेन परिगतशरीरः अस्त्रानेनेति-अस्वानपरीपहेण त्याजितः संयमात् एतत्कुलिङ्ग-चक्ष्वमा विचिन्तयतीति गाथार्थः॥ मेरुगिरीसमभारे न हुवि समत्वो मुहुत्तमवि वोढुं । सामन्नए गुणे गुणरहिओ संसारमणुकंखी ॥३५१॥ 12 गाथागमनिका-मेरुगिरिसमो मारो येषां वे तथाविधास्तान् नैव समर्थों मुहूर्तमपि वोढुं, कान -श्रमणानामेते श्रामणाः, के ते?-गुणाः-विशिष्टक्षान्त्यादयस्तान्, कुतो !, यतो घृत्यादिगुणरहितोऽहं संसारानुकाङ्क्षीति गाथार्थः ।। सततच किं मम युज्यते !, गृहस्थत्वं तावनुचितं, श्रमणगुणानुपालनमप्यशक्यम् , . एवमणुचिंतयंतस्स तस्स निमा मई समुप्पना । लदो मए उवाओ जाया मे सासया बुद्धी ॥ ३५२ ॥ "एवं'मुक्केन प्रकारेणानुचिन्तयतवस निजामतिः समुत्पन्ना, न परोपदेशेन, सोवं चिन्तयामास-लब्धो मया वर्चमानकालोचितः खलूपायो, जावा मम शान्यता बुद्धिः, 'शान्यते' त्याकालिकी, प्रायो निरवद्यजीविकाहेतुत्वादिति गाथार्थः॥ यदुक्तमिदं कुलिनं अचिन्तयत् तत्प्रदर्शनायाहसमणा तिदंडविरया भगवंतो निहुअसंकइनामंगा। अजिइंदिअदंडस्स होउ तिमहं चिंध ॥ ३५३ ॥ दीप अनुक्रम BACCALCALCACCESS SCRECRACANOAAS.SAKC Jan Sywsanelionary.org ... अथ मरिचे: परिव्राजकत्व-अधिकार: विस्तार्यते ~189~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy