SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं , नियुक्ति: [३४९], वि०भा गाथा , भाष्यं [३२-३७], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सुत्राक अपोदार-18|संवच्छरेण अं अमृहलक्खो उ पेसए अरहा। हत्थीओओ अरत्ति अ वुत्ते चिंता पए नाणं ॥ ३४ भा.॥ बाहुबलि नियुक्ति उत्पन्ननाणरयणो तिन्नपइण्णो जिणस्स पयमूले । गंतुं तित्थं नमिर्ड केवलिपरिसाइ आसीणो॥ ३५ भा.॥ नो दीक्षा ३२ काऊण एगछत्तं, भरहोऽवि अ मुंजए विउलभोए। मरिईवि सामिपासे विहरह तवसंजमसमग्गो ॥३६भा.॥ केवलंच सामाइअमाई इकारसमा उ जाव अंगाओ। उज्जुत्तो भत्तिगओ अहिन्जिओ सो गुरुसगासे ॥ ३७ भा.॥ | आसामभिहितार्थानामसम्मोहार्थमक्षरगमनिका प्रदर्श्यते, भरतसंदेशाकर्णने सति वाहुबलिनः कोपकरणं, तनिवेदनं | चक्रवर्तिभरताय दूतेन कृतं, 'देवयत्ति युद्धे जीयमानेन भरतेन किमयं चक्रवर्ती न त्वहमिति चिन्तिते देवता आग-18 तेति, 'कहणीति बाहुबलिना परिणामदारुणान् भोगान् पर्यालोच्य कथनं कृतम्-अलं मे राज्येनेति, तथा चाह-नाध-1 दार्मेण युध्य इति, दीक्षा तेन गृहीता, अनुत्पन्नज्ञानः कथमई ज्यायान् लघीयसो द्रक्ष्यामीत्यभिसन्धाय प्रतिमा अङ्गी कृता, प्रतिज्ञा च कृता नामादनुत्पन्नज्ञानो यास्वामीति नियुक्तिगाथा । शेषास्तु भाष्यगाथाः, तयोश्च भरतबाहुबलिनोः131 प्रथमं दृष्टियुद्धं पुनर्वाग्युद्धं तथैव बाहुम्यां मुष्टिमिश्च दण्डैश्च, सर्वत्रापि सर्वेषु युद्धेषु जीयते भरता, स एवं जीवमानो| दाविधुरोध नरपतिर्विचिन्तितवान-किं मन्ये एष चक्रवची यत इदानी दुर्बलोऽहमिति, कायोत्सर्गावस्थिते भगवति बाहु-17 बलिनि संवत्सरेण घूतां अमूढलवस्तु प्रेषितवानईन्-यादितीर्थकरः, हस्तिनः अवतरत इति चोके चिन्ता तस्य जाता, यामीति सम्पपार्य 'पद' इति पदोत्येपे ज्ञानमुत्पन्न मिति । उत्पन्नज्ञानरलस्तीर्णपतिज्ञो जिनस्य पादमूले मत्वा केवलिपर्षदं गत्वा वीर्षजत्वा यासीनः । बत्रान्तरे कृत्वा एकच्छचं, भुवनमिति वाक्यशेषः, भरतोऽपि च.मुळे विपुलभोगान्, दीप अनुक्रम actim ForFive Persanamory ... अथ बाहुबले: दीक्षा एवं केवलज्ञान-अधिकार: ~188
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy