SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं H, नियुक्ति: [२९९-३०५], विभा गाथा , भाष्यं [४...], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] “आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत CLICROG सत्रांक दासहस्राणि शीतलस्य पर्यायो-व्रतपर्यायः श्रेयांसजिनस्य वर्षाणां लक्षायेकविंशतिः वासुपूज्यस्य चतुष्पश्चाशद्वर्षलक्षाणि || विमलनाथस्य पञ्चदश वर्षलक्षाणि ततोऽनन्तरमनन्तजितो ष्टमानि-सार्दानि सप्त वर्षलक्षाणि प्रतपर्यायः धर्मनाथ18| स्वार्द्धतृतीयानि वर्षशतसहस्राणि शान्तिनाथस्य पञ्चविंशतिवर्षसहस्राणि कुन्थुनाथस्य त्रयोविंशतिवर्षसहस्राणि शतानि हाचा ष्टमानि अरस्वामिन एकविंशतिवर्षसहस्राणि मल्लिनाथस्य वर्षशतोनानि पञ्चपञ्चाशद्वर्षसहस्राणि मुनिसुव्रतस्वामि नोऽभष्टमानि वर्षसहस्राणि नमिनाथस्या तृतीयानि वर्षशतानि (सहस्राणि) अरिष्ठनेमेः सप्त शतानि पार्श्वनाथस्य सप्ततिर्वर्षाणां वर्द्धमानस्वामिनो द्वाचत्वारिंशत् , एष यथाक्रम जिनेन्द्राणां-ऋषभादीनां दीक्षाकालो-त्रतपर्यायः॥ साम्प्रतमस्मिन्नेव पर्यायद्वारे भगवतां वैविक्त्येन कुमारादिपर्यायान् प्रतिपादयन्नाह- .. उसभस्स कुमारत्तं पुवाणं वीसई सयसहस्सा । तेवट्ठी रजमि उ अणुपालेऊण निक्वंतो ॥ २९९ ॥ अजियस्स कुमारत्तं अट्ठारस पुखसयसहस्साई। तेवणं रजंमी पुवंग चेव बोद्ध ॥ ३०॥ पन्नरस सयसहस्सा कुमारवासो उ संभवजिणस्स । चोयालीसं रजे चउरंग चेव योद्धवं ॥ ३०१॥ अद्धत्तेरस लक्खा पुवाणऽभिणंदणे कुमारत्तं । छत्तीसा अर्द्ध चिय अटुंगा चेव रज्जमि ॥ ३०२॥ सुमइस्स कुमारत्तं हवंति दस पुषसयसहस्साइं। अउणत्तीसं रज्जे वारस अंगाई बोद्धया ॥ ३०३ ।। पउमस्स कुमारत्तं पुराणवमा सयसहस्सा। अद्धं च एकवीसा सोलस अंगा य रजमि ॥ ३०४॥ पुषसयसहस्साई पंच सुपासे कुमारवासो उचउदस पुण रजंमी वीसं अंगा य बोदवा ।। ३०५॥ आसू.३६ दीप अनुक्रम -CO-C4- 24 Jan E rm ForFive Persanamory ~145
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy