SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं H, नियुक्ति: [२९४-२९८], विभा गाथा , भाष्यं [४...], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: गोदाव- नियुक्तिः देशका: प प्रत ॥२१ ॥ वाशब्दः प्रकारान्तरताद्योतनार्थः, अथवा या प्रथम प्रतजीवनिकायभावना महाव्रतविषयषड्जीवनिकाययथावस्थितपरिज्ञानसम्यश्रद्धानसंरक्षणाध्यवसायरूपा भावना सामायिकादिका-रागद्वेषपरिहारेण समभावादिका एष धर्मोपायः, तमन्तरेण सम्यक्चारित्ररूपधासम्भवात् , इत्थंभूतश्च धम्मोपायो जिनः सर्वैरप्युपदिष्टः, ततो धर्मोपायस्य देशकास्त SMया . एर जिना इति । उक्तं धर्मोपायदेशकद्वारम् , अधुना पर्यायद्वारमाह २९१-८ उसमस्स पुचलक्खं पुर्वगुणमजियस्स तं चेव । चउरंगूणं लक्सं पुणो पुणो जाव सुविहित्ति ॥ २९४ ॥ पणुचीसं तु सहस्सा पुवाणं सीयलस्स परियायो। लक्खाई एक्कवीसं सिवसजिणस्स वासाणं ॥ २९५ ॥ चउप्पन्नं पन्नारस तत्तो अट्ठमाई लक्खाई। अट्ठाइजाई तत्तो वाससहस्साई पणुचीसं ॥ २९६ ॥ तेवीसं च सहस्सा सयाणि अट्ठमाणि य हवंति । एगवीसं च सहस्सा वाससऊणा य पणपन्नं ॥ २९७ ॥ अट्ठमा सहस्सा अड्डाइजाइ सत्त य सयाई । सयरी विचत्तवासा दिक्खाकालो जिणिदाणं ॥ १९८॥ ऋषभस्य भगवतः श्रमणपर्याय एवं पूर्वलक्षम्, अजितस्वामिनस्तदेव एकं पूर्वलक्षमेकेन पूर्वाङ्गेन न्यून, पूर्वाङ्गं नाम चतुरशीतिवर्षलक्षाणि, अत ऊर्ल्ड चतुरङ्गोनं पूर्वलक्षं पुनः पुनस्तावद्वक्तव्यं यावत्सुविधिः, तद्यथा-सम्भवनाथस्य व्रतपर्यायः एक पूर्वलक्षं चतुर्भिरनेरून, अभिनन्दनस्य एवं पूर्वलक्षमष्टभिः पूजिरून, सुमतिनाथस्य एकं पूर्वलक्षं। द्वादशभिः पूर्वाङ्गैरून, पद्मप्रभस्य एक पूर्वलक्षं षोडशभिः पूर्वाङ्गहीन, सुपार्श्वस्यैक पूर्वलक्षं विंशत्या पर्वाहीनं, चन्द्रमभस्य एकं पूर्वलक्षं चतुर्विशत्या पूर्वाङ्गीन, सुविधिनाथस्य एकं पूर्वलक्षमष्टाविंशत्या पूर्वाङ्गहीनम् , पञ्चविंशतिः पूर्वाणां दीप अनुक्रम ॥२१० । wsaneliterary.com ~144
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy