SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] पोद्घातनिर्युतिः ॥२०५॥ Jan Education In “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययनं [-], निर्युक्तिः [२५५-२५७], वि० भा० गाथा [-] भाष्यं [४...], मूलं [- /गाथा ] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः पार्श्वनाथोऽरिष्टनेमिः श्रेयांसः सुमतिमहिनामा च एते पंच तीर्यकृतः पूर्वाह्णे निष्क्रान्ताः, शेषाः पुनः - ऋषभस्वामिप्रभृतयः पश्चिमाहे ॥ सम्प्रति प्रामाचारद्वारप्रतिपादनार्थमाह सर्वै गामायारा विसया निसेविया ते कुमारवज्जेहिं । गामागराइएस य केसि (सु) बिहारो भवे कस्स १ ॥ २५५ ॥ ग्रामाचारा नाम विषया उच्यन्ते, ते विषया निसेविता - आसेविताः कुमारवर्णैः- कुमारभाव एव ये प्रब्रज्यां गृहीतवन्तः तान् मुक्त्वा शेषैः सर्वैस्तीर्थकृद्भिः किमुतं भवति ? - वासुपूज्यमहिस्वामिपार्श्वनाथभगवदरिष्ठनेमिव्यतिरिक्तः स्तीर्थकृद्भिरासेविता विषयाः, न तु वासुपूज्यप्रभृतिभिः तेषां कुमारभाव एव व्रतग्रहणाभ्युपगमादिति, अथवा ग्रामाचारा नाम ग्रामाकरादिषु विहारास्ते वक्तव्याः यथा कन्य भगवतः केषु ग्रामाकरादिषु विहार आसीदिति । एतदेवाह - मगहारायगिहासु मुणओ खेत्तारिएस विहरिंसु । उसभी नेमी पासो वीरो य अणारिएसुंपि ॥ २५६ ॥ मन्यन्ते स्म जगतः समस्तस्यापि त्रिकालावस्थामिति मुनयो - भगवन्तस्तीर्थ कृतस्ते सर्वेऽपि मगधादिषु जनपदेषु राजगृहादिषु नगरेषु क्षेत्रार्येषु - आर्यक्षेत्रेषु विहृतान्तः, इह आर्यक्षेत्र चिन्तायां शास्त्रान्तरेषु मगधादयो जनपदा राजगृहादीनि नगराण्युक्तानि इत्यत्रापि 'मगहारायगि: इसु' इत्युकम्, अन्यथा ऋषभस्वामिन आदितीर्थकरत्वात् तदनुरोधेन नगरचिन्तायां विनीतादिष्वित्युच्येतेति, ऋषः स्वामी अरिष्टनेमिः पार्श्वनाथो वीरश्च भगवानित्येते चत्वारस्तीर्थकृतोनार्येष्वपि क्षेत्रेषु विहृतवन्तः ॥ गतं ग्रामाचारद्वा· म्, इदानीं परीषहद्वारमाह उदिता परीसहा सिं पराइया ते य जिणवां दिहिं । नव जीवाइपयत्थे उवलंभेऊण निक्खता ॥ २५७ ॥ For Pete & Personal Use Only ~134~ निष्क्रम णोद्यान कालग्रामा चाराः (विमहाराः )गा. २५१-६ ॥२०५॥ wsanlibrary.org
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy