SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं H, नियुक्ति: [२५१-२५४], विभा गाथा , भाष्यं [४...], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] “आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक दापूज्यो जिनश्चतुर्थेन, एकेनोपवासेनेत्यर्थः, पार्श्वनाथो मल्लिरपि चाष्टमेन-त्रिभिरुपवासः, शेषास्तु ऋषभस्वामिप्रभृतयः षष्ठेन-द्वाभ्यामुपवासाभ्यां निष्क्रान्ताः ॥ साम्प्रतमस्मिन्नेव निर्गमप्रस्तावे यो यत्र नगरे यत्र चोद्यानादौ निष्कान्तस्तदेत६ दभिघित्सुराह सभो य विणीयाए बारवईए अरिद्ववरनेमी । अवसेसा तित्थयरा निक्खंता जम्मभूमीसु ॥ २५१॥ ऋषभः-ऋषभस्वामी भगवान् विनीतायां नगर्या निष्क्रान्तः, द्वारवत्यां अरिष्टनेमिः, अवशेषा-अजितस्वामिप्रभृतय-17 |स्तीर्थकरा निष्क्रान्ता जन्मभूमिषु, यत्र जातास्तत्र निष्क्रान्ता इति भावः॥ उसभो सिद्धस्थवर्णमि वासुपुत्रो विहारगिहगंमि । धम्मो य वप्पगाए नीलगुहाए मुणी नाम ॥ २५२॥ आसमपयंमि पासो धीरजिणिदो य नायसंडमि । अवसेसा पवइया (निक्खंता) सहसंबवणंमि उजाणे ।।२५३|| ऋषभ:-ऋषभस्वामी सिद्धार्थवने उद्याने निष्क्रान्तः, वासुपूज्यो विहारगृहके-विहारगृहकाभिधाने उद्याने, धम्मो-धम्मे-18 स्वामी भगवान् वप्रगायां-वप्रगाभिधाने उद्याने, तथा च वक्ष्यति-सेसाण केवलाई जेसुजाणेसु पवइया' एवं नीलगु. फायां-नीलगुफाभिधाने उद्याने मुनिनामा-मुनिसुव्रतनामा तीर्थकरो निष्कान्तः, तथा आश्रमपदे-आश्रमपदाभिधान व उद्याने पार्श्वनाथो निष्क्रान्तः, वीरजिनेन्द्रो ज्ञातखण्डाभिधाने उद्याने, अवशेषा:-अजितस्वामिप्रभृतयस्तीर्थकराः सहस्राबवने निष्क्रान्ताः ॥ इदानीं प्रसङ्गत एव निर्गमनकालं प्रतिपादयन्नाहपासो अरिहनेमी सेजंसो सुमति मल्लिनामो य । पुषण्हे निक्खता सेसा पुण पच्छिमण्इंमि ॥२४॥ दीप अनुक्रम H आसू.३५ Jan E ren ~133
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy