SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययनं [-] निर्युक्तिः [१९२-१९४ वि० भा० गाथा [-], भाष्य [४], मूल [- /गाथा -] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [४०], मूलसूत्र-[१] “आवश्यक” निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः छप्पुवसयहस्सा पुर्वि जायस्स जिणवर्रिदस्स । तो भरहबंभिसुंदरि बाहुबली चैव जायाई ॥ १९२ ॥ जातस्य जिनवरेन्द्रस्य जन्मकालादारभ्य यावत्षट् पूर्वशतसहस्राणि - पूर्वलक्षाणि व्यतिक्रामन् तावदेतावत्यवसरे भगवतो भरतो ब्राह्मी सुन्दरी बाहुबलीति चत्वारि अपत्यानि जातानि तत्रायं सम्प्रदायः - अनुत्तर विमानादवतीर्य सुम| ङ्गलाया बाहुः पीठश्च भरतब्राह्मीति मिथुनकं जातं, तथा सुबाहुर्महापीठश्च सुनन्दाया बाहुबली सुन्दरीति मिथुनकमिति ॥ अमुमेवार्थ प्रतिपादयन्नाह मूलभाष्यकारः --- देवी सुमंगलाए भरहो बुंभी य मिहुणगं जायं। देवीऍ सुनंदाए बाहुबली सुंदरी चैव ॥ १ (मू. भा.) ॥ ★ सुगमा, आह- किमेतावन्त्येव भगवतोऽपत्यानि उतान्यान्यपि १, उच्यते-अन्यान्यपि, तथा चाह अणानं जुयले साण सुमंगला पुणो पसवे । नीतीण अइकमणे निवेषणं उसभसामिस्स ॥ १९३ ॥ एकोनपञ्चाशतं पुत्राणां युग्मानि सुमङ्गला पुनः प्रसूतवती, अत्रान्तरे प्रागूनिरूपितानां हकारप्रभृतीनां दण्डनी| तीनां लोकाः प्रचुरतरकषायसम्भवात् अतिक्रमणं कृतवन्तः, ततश्च नीतीनामतिक्रमणे सति ते लोका अभ्यधिकज्ञानादिगुणसमन्वितं भगवंतं विज्ञाय निवेदनं-कथनं ऋषभस्वामिने - आदितीर्थकराय, सूत्रे चतुर्थ्यर्थे षष्टी प्राकृतत्वात्, | कृतवन्त इति क्रियाध्याहारः । निवेदिते सति भगवानाह - Jan Education International राया करेइ दंडं सिट्टे ते येति अम्हवि स होउ । मग्गह य कुलगरं सो य येह उसभो य भे राया ॥ १९४ ॥ नीत्यविक्रमणकारिणां राजा - सर्वनरेश्वरः करोति दण्डं, स च राजा अमात्यारक्षकादिवलयुक्तः कृताभिषेकोऽनति For Peace & Personal Use Ony (अत्र मूल भाष्य ४ एव वर्तते । संभवत: मुद्रणदोष: अथवा संपादन पद्धत्ति-परिवर्तन दृश्यते T 111~ www.sanlibrary.org
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy