SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [H] दीप अनुक्रम [-] उपोद्घात निर्युतिः ॥१९३॥ Jan Educaton “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययनं [-], निर्युक्तिः [ ९९०-१९१], वि० भा० गाथा [-] भाष्यं [३] मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र-[१] “आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः तत्कालभाविभ्यो मिथुनकमनुष्येभ्योऽभ्यधिकः ॥ अधुना विवाहद्वारमाह पदमो अकालमचू तर्हि तालफलेण दारको उ हतो । कक्षा य कुलगरेहि य सिद्धे गहिया उसभपत्ती ॥ १९० ॥ भगवतो देशोनवर्षकाल एव किञ्चिन्मिथुनकं सञ्जातापत्यं सत् तदपत्यमिथुनकं तालवृक्षस्याधो विमुच्य रिरंसया कदलीगृहादिक्रीडागृहमगमत् तस्माच्च तालवृक्षात् पवनप्रेरितं पक्कं तालफलमपतत् तेन दारकोऽकाल एव जीविताद् ते व्यपरोपितः, एष प्रथमोऽवसर्पिण्यामकालमृत्युः, तदपि मिथुनकं तां दारिकां वर्द्धयित्वा प्रतनुकपायं मृत्या सुरलोके समुत्पन्नं, सा चोद्यानदेव तेवोत्कृष्टरूपा एकाकिन्येव वने विचार, दृष्ट्वा च तां त्रिदशवधूसमानरूपां मिथुनकनरा | विस्मयोत्फुल्लनयना नाभिकुलकराय न्यवेदयन्, निवेदिते च तैः कन्या नाभिकुलकरेण ऋषभपक्षी भविष्यतीति सङ्गृ| हीता, भगवांश्च तेन कन्याद्वयेन सार्द्धं विहरन् यौवनमनुप्राप्तः, अत्रान्तरे देवराजस्य चिन्ता समुदपादि - यथा कृत्य|मेतदतीतप्रत्युपन्नानागतानां शक्राणां प्रथमतीर्थकराणां विवाहकर्म क्रियत इत्येवं सञ्चिन्त्याने कसुरवधूवृन्दसमन्वितोऽवतीर्णवान् अवतीर्य च भगवतः स्वयमेव महता ऋद्धिसत्कारसमुदयेन वरकर्म्म- प्रम्रक्षणस्नान गीतवादित्रादि चकार, नन्दासुमङ्गलयोरपि शक्रमहिष्यो महता ऋद्धिसत्कारसमुदायेन विवाहकर्म कृतवत्यः ॥ एतदेवाह- भोग मत्थं ना वरकम्मं तस्स कासि देविंदो । दोहं वरमहिलाणं बहुकम्मं कासि देवीतो ॥ १९१ ॥ भोगसमर्थं भगवन्तं ज्ञात्वा सस्य-भगवतो वरकर्म्म देवेन्द्रोऽकार्षीत्, द्वयोर्वरमहिलयो:- नन्दामुमङ्गलयोर्वधूकर्म | देव्यो- देवेन्द्रस्य अग्रमहिष्योऽकार्षुः ॥ इदानीमपत्यद्वारमाह For Pevate & Personal Use Ony 110~ जातिस्मरविवाहा पत्यद्वारा णि ॥१९२॥ wsanlibrary.org
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy