________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप अनुक्रम
[-]
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-१
अध्ययनं [ ], निर्युक्तिः [-], भाष्यं [-] वि० भा० गाथा [ ४२ ], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
| भूता नयाः ते अत्यन्तविशुद्धत्वादागमतो द्रव्यमङ्गलमित्येव नानुमन्यन्ते, तथा च ते आहुः - आगमतो हि द्रव्यमङ्गल| मिदमुच्यते मङ्गलशब्दार्थज्ञाता तंत्र चानुपयुक्त इति, तदेतत्परस्परव्याहतं यदि मङ्गलशब्दार्थज्ञाता तर्हि कथमनुपयुक्तः १, | अनुपयुक्तश्चेत् कथं मङ्गलशब्दार्थज्ञाता, ज्ञानस्योपयोगात्मकत्वात् तदभावे तस्याप्यभावात्, न खलु जीवश्चेतनारहित इति ( शक्यं प्रतिपत्तुं सचेतसेति, उक्तं च- "जाणं नाणुवउत्तोऽणुवउत्तो वा न जाणई जम्हा । जाणतोऽणुवउत्तोत्ति विंति सद्दादओऽवत्युं ॥१॥" ( भा० ४२ ) इत्थं चागमतो द्रव्यमङ्गलस्य नयैर्विचारः सूत्रेऽपि साक्षात् संवादी, तथा चानुयोगद्वारेष्वागमतो द्रव्यावश्यकमधिकृत्य सूत्र--" नेगमस्त णं एगो अणुवत्तो आगमती एवं दवावस्सयं दुन्नि अणुवउत्ता दोन्नि दवावस्तथाई । तिन्नि अणुवडत्ता आगमओ तिष्णि दवावत्सयाई, एवं जावइया अणुवत्ता आगमतो ताबड्याई नेगमस्स दवावस्वयाई, एवमेव वबहारस्सथि, संगहस्त्र णं एगो वा अणेगो वा अणुवउत्तो वा अणुवत्ता वा दवावस्वयं वा दवावस्सयाई वा से एवं दवावस्वयं, उशुमुयस्स आगमतो एवं दवावस्तयं, पुहुत्तं नेच्छइ, तिन्हं सहनयाणं जाणए अवर अवल्लू, कन्हा ?, जइ जाणए अणुवत् न भवइ" इति । उक्तमागमतो द्रव्यमङ्गलमधुना नोआगमतोऽभिधीयते च त्रिधा, तद्यथा-ज्ञशरीरद्रव्यमङ्गलं भव्यशरीरद्रव्यमङ्गलं ज्ञशरीर भव्यशरीरव्यतिरिक्तद्रव्यमङ्गलं च तत्र यन्मङ्गलपदार्थज्ञस्यापगतजीवितस्य शरीरं सिद्धिशिलातलादिगतं तद्भूतभावनया घृतमस्मिन् कुम्भे प्रक्षिप्तमासीदित्येष घृतकुम्भ इत्यादिवदतीतनयानुवृत्त्या ज्ञशरीरद्रव्यमङ्गलं यस्तु वालको नेदानीं मङ्गलशब्दार्थमवबुध्यते अथचावश्यमायत्यां तेनैव शरीरसमु- | च्छ्रयेण भोत्स्यते स भाविभावनिबन्धनत्वाद् घृतमस्मिन् कुम्भे प्रक्षप्स्यते इत्येष घृतकुम्भ इत्यादिवद् भविष्यन्नयानुस
Jain Education International
For Pitate & Personal Use Only
~30~
wwww.janlibrary.org