SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-१ अध्ययनं [-], नियुक्ति: [-], भाष्यं -], विभा गाथा [३५,३९,४०], मूलं [-/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक दीप अनुक्रम सपोद्धाते स्तेषामेव दोहवाहादिक्रियासूपयुज्यमानत्वात्, न सामान्य तद्विपर्ययात्, न च तत् सदिति प्रत्येतुं शकुमः अनुपल-150 दभात् , नहि गवादीनिव विशेषान् शृङ्गमाहिकया तेभ्यो व्यतिरिक्तं गोत्वादिसामान्य पश्यामो, न चापश्यन्त आत्मानं | नयवि॥७॥ विप्रलभेमहि, ततः कथं तदभ्युपगच्छामः !, उपलंभव्यवहाराभावात्, उक्तं च-'न विसेसत्थंतरभूयं अस्थि सामन्नमाह चारः ववहारो । उवलंभववहाराभावाओ खरविसाणं व ॥१॥ (भा० ३५) एवं चास्यापि मतेन नैगमनयस्येव एकोऽनुपयुक्त एक द्रव्यमङ्गलं, भूयांसोऽनुपयुक्ता भूयांसि द्रव्यमङ्गलानि, ननु नैगमोऽपि विशेषानिच्छति व्यवहारोऽपि ततः कोऽनयोः प्रतिविशेषः १, उत्तमेतत् नैगमः सामान्यमिच्छति विशेषांश्च व्यवहारस्तु विशेषानेवेति, सिद्धसेनीयाः पुनः पडेव नयानभ्युपगतवन्तः, नैगमस्य सङ्ग्रहव्यवहारयोरन्तर्भावविवक्षणात्, तथाहि-यदा नैगमः सामान्यप्रतिपत्तिपरस्तदा । है स सङ्ग्रहेऽन्तर्भवति सामान्याभ्युपगमपरत्वात् विशेषाम्युपगमनिष्ठस्तु व्यवहारे, आह च सिद्धसेनीयमतमुपसजिघृक्षु - प्यकृत्-"जो सामन्नग्गाही स नेगमो संगहं गओ अहवा । इयरो ववहारमिओ जो तेण समाणनिद्देसो ॥१॥" (भा० ३९) ततः सिद्धसेनीयाभिप्रायेण पहिरेव नयैरागमतो द्रव्यमङ्गलविचारः कर्तव्यः न सप्तभिरिति, ऋजुसूत्र-13 स्त्वभिधत्ते-यदतीतं यच्चानागतं यच्च सदपि परकीयं तदवस्तु, अतीतस्य विनष्टत्वात् अनागतस्य त्वलब्धात्मलाभत्वात् | परकीयस्य चार्थक्रियाकारित्वाभावात्, देवदत्तधनं हि यज्ञदत्तस्य परमार्थतोऽसत् तस्कार्याकरणादिति, प्रतिप्राणि प्रसि- ७ Frमेतत्, किन्तु यत् सत् स्वकीय तदेवैक वस्तु, ततोऽस्य मतेनैकमेव द्रव्यमबल न भूयांसीति, उक्तं च-"उजुसुयस्स ते सयं संपयं च ज मंगलं तय पकं । नातीतमणुप्पन्नं मंगलमिटुं परकं वा॥१॥(भा०४०)ये तु शब्दसमभिरूदैव ROCCA.COCOCCA an Fun wwwjainitiorary.org ~29~
SR No.007201
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages307
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy