SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-१ अध्ययनं [-], नियुक्ति: -, भाष्यं -1, विभा गाथा [१३,१४], मूलं [-/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक GANGACRICKASKR दीप अनुक्रम विनायकोपशान्तये मङ्गलमुपन्यस्यते, तच्च शास्त्रस्यादौ मध्येऽवसाने च भवति,न युक्तो मङ्गलत्रयोपन्यासः, आदिमङ्गलेनवा-1 भीष्टार्थस्य सिद्धत्वादिति चेत्, तदसम्यक्, आदिमङ्गलमात्रादभीष्टार्थसिख्ययोगात्, तथाहि-आदिमङ्गलं विवक्षितशाहै स्त्रस्याविनेन पार गच्छेयुरित्येवमर्थ, मध्यमङ्गलमवगृहीतशास्त्रार्थस्थिरीकरणार्थ, अन्तमङ्गलं शिष्यप्रशिष्यपरम्परया शास्त्रस्याव्यवच्छेदार्थम् , उक्त च-"तं मंगलमाईए मज्झे पजंतए य सत्थस्स । पढमं सत्वत्थाऽविग्धपारगमणाय निदिई ॥१॥ (भा. १३) तस्सेव य जत्थं मज्झिमय अंतिमंपि तस्सेव । अबोच्छित्तिनिमित्तं सिस्सपसिस्साइवंसस्त ॥३॥ (भा. १४) अत्र 'सिस्सपसिस्साइवंसस्से"ति प्राकृतत्वात्तृतीयाथें षष्टी, ततोऽयमर्थः-तस्यैव शास्त्रार्थस्य शिष्यप्रशिष्यादिवंशेनान्यवृच्छित्तिर्भूयादित्येवमर्थमन्तमङ्गलमिति, तत्रादिमंगलम् 'आभिणिवोयिनाणं सुयनाणं 'त्यादि, ज्ञानपञ्चकस्य परमङ्गलत्वात्, मध्यमङ्गलं 'बंदण चिइ किइकम्म'मित्यादि, बन्द-18 नस्य विनयरूपत्वात्तस्य चाभ्यन्तरतपोभेदत्वात् तपोभेदस्य च मङ्गलत्वात्, पर्यन्तमङ्गलं 'पञ्चक्खाणमित्यादि, प्रत्याख्यानस्याद्यतपोभेदत्वेन मङ्गलत्वात् । स्यादेतद्-इदं मङ्गलवयं शास्त्राद्भिन्नमभिन्नं वा, किचातः, उभय-TH तथाऽपि दोषः, तथाहि-यदि भिन्नं ततः शास्त्रस्यामङ्गलवप्रसङ्गो, मङ्गलाद्भिन्नत्वात्, तदन्यवस्त्वन्तरवत् । यच स्वरूपेणामङ्गलं तदन्यमङ्गलोपन्यासेनापि मङ्गलीक मशक्यं, स्वभावस्य च्यावयितुमशक्यत्वात्, न खलु काचः स्वरूपेणावैडूर्यमणिः सन् केनापि वैडूर्यमणीक्रियते, ततो निरर्थको मङ्गलोपन्यासो, मालत्वकार्याकरणात्, अथ मङ्गलीक मशक्यस्यापि मङ्गलमुपादीयते तथा लोकप्रवृत्तेः तीनवस्थाप्रसङ्गा, तथाहि-यथा प्रागमङ्गलस्य सतः शास्त्र an For Photo & Porsand van on ... मङ्गलत्रयस्य आवश्यकता वर्णयते वि०भा० = विशेषावश्यक भाष्य, (वि०भा० में सर्वत्र विशेषावश्यक भाष्य की गाथा के संदर्भ दिये है) ~20~
SR No.007201
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages307
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy