SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-१ अध्ययनं [-], नियुक्ति: -, भाष्यं -, विभा गाथा [-], मूलं [-/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: पोटाते प्रत सूत्रांक - LA दीप अनुक्रम स्वेच्छाविरचितशाखबढेत्याशङ्कातः प्रेक्षावन्तोन प्रवरन् , तथा मङ्गलमप्यादौ वक्तव्यं, अन्यथा कणां श्रोतृणां चाविनेनेष्ट- अनन्तरपफलसिद्धचयोगात्, उक्कं च-"प्रेक्षावतां प्रवृत्त्यर्थ, फलादित्रितयं स्फुटम् । मङ्गलं चैव शाखादौ, चाच्यमिष्टार्थसिद्धये ॥१॥ रम्परतत्र प्रयोजनं द्विधा-परं अपरं च, पुनरेकै द्विधा-कर्तृगतं श्रोतृगतं च, तत्र द्रव्यास्तिकनयमतपर्यालोचनायामागमस्य। योजन १ नित्यत्वात् कर्तुरभाव एव, तथा चोकम्-"एषा द्वादशाङ्गी न कदाचिन्नासीन्न कदाचिन्न भवति न कदाचिन्न भविष्यति दोभुवा नित्या शाश्वती" इत्यादि, पर्यायास्तिकनयमतपर्यालोचनायां चानित्यत्वादवश्यंभावी तत्सद्भावः, तत्त्वपर्यालोच. नायां तु सूत्रार्थोभयरूपत्वात् सूत्रापेक्षया त्वनित्यत्वात् कथञ्चित्कर्तृसिद्धिः, तत्र च सूत्रकर्तुरनन्तरं प्रयोजनं सत्त्वानुग्रहः, परम्परं त्वपवर्गमाप्तिः, उक्त च-"सर्वज्ञोक्तोपदेशेन,यः सत्त्वानामनुग्रहम् । करोति दुःखतप्ताना,स प्राप्नोत्यचिराच्छिवम्॥१॥" तदर्थप्रतिपादकस्य भगवतोऽहंतः किं प्रयोजनमिति चेत् , उच्यते, न किश्चित् , कृतकृत्यत्वात् , प्रयोजनमन्तरेणाधप्रतिपादिनप्रयासो न समीचीन इति चेत्, न, तस्य तीर्थकरनामकर्मविपाकोदयप्रभवत्वात् , वक्ष्यति च-"तं च कहं वेइजइ ?, अगिलाए धम्मदेसणाए उ' (तच्च कथं वेद्यते?, अग्लान्या धर्मदेशनयैव) इति । श्रोदणामनन्तरं प्रयोजनमावश्यकश्रुतस्कन्धार्थपरिज्ञानं, परम्परं निःश्रेयसावाप्तिः, कथमिति चेत्, उच्यते, इह ज्ञानक्रियाभ्यां मोक्षा, सम्यगवबोधपुरस्सरं सावधानवद्ययोगनिवृत्तिप्रवृत्तिभ्यां सवितुः खरकिरणैर्जलार्द्रशाटिकायाः सलिलकणानामिव कर्मपरमाणूनामवयवशोऽपगमसम्मत्वात् , ज्ञान क्रियात्मकं चावश्यकं, उभयस्वभावत्वात् , तयोश्च ज्ञानक्रिययोरवाप्तिर्विवक्षिताऽऽवश्यकश्रुतस्कन्धः श्रवणतो जायते, नान्यथा, तत्कारणत्वात् तदवाः , अत एव भगवंतो भद्रबाहुखामिनः परमकरुणापरीतचेतस ऐदं E andro wwwjainitiorary.org ... टीका-रचनाया: प्रयोजन ~17~
SR No.007201
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages307
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy