SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक - मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-१ अध्ययनं [-], नियुक्ति: -, भाष्यं -, विभा गाथा [-], मूलं [-/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक S4%ACKC श्रीमन्मलयगिर्याचार्यविरचितं श्रुतकेवलिश्रीमद्भद्रबाहुस्वामिसूत्रितनियुक्तियुतश्रीमदावश्यकसूत्रविवरणं दीप अनुक्रम 144 E पान्तु यः पार्श्वनाथस्य, पादपद्मनखांशवः । अशेषविनसङ्घाततमोभेदैकहेतवः ॥१॥ जयति जगदेकदीपः, प्रकटितनिःशेषभावसद्भावः।कुमतपतङ्गविनाशी श्रीवीरजिनेश्वरो भगवान् ॥२॥ नत्वा गुरुपदकमलं प्रभावतस्तस्य मन्दशक्तिरपि । आवश्यकनियुक्तिं विवृणोमि यथाऽऽगमं स्पष्टम् ॥ ३॥ यद्यपि च विवृतयोऽस्याः सन्ति विचित्रास्तथापि विषमास्ताः। सम्पति जनो हि जडधी यानितिविवृतिसंरम्भः तत्र प्रेक्षावतां प्रवृत्त्यर्थमादौ प्रयोजनादिकमुपन्यसनीयं, अन्यथा न युक्तोऽयमावश्यकप्रारम्भप्रयासः निष्प्रयोजन-1 त्वात् कण्टकशाखामईनवत् , निरभिधेयत्वात् काकदन्तपरीक्षावत् , असम्बद्धत्वाइश दाडिमानि षडपूरा इत्यादिवाकरवत् | मा.सू. maintinrary.org ... टीकाकारेण कृत आद्य मङ्गलं ~16~
SR No.007201
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages307
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy