________________
५८
प्रवरमअरी र्यशैन्येति होता, आङ्गिरसशैन्यगाग्र्येति वा। गर्गवच्छिनिवद्भरद्वाजवबृहस्पतिवदङ्गिरोवदित्यध्व - युः, गर्गवच्छिनिवदगिरोवदिति वा । भरद्वाजानां सर्वेषामविवाहः॥
इति बोधायनोक्तं भरद्वाजगोत्रकाण्डमुदाहृतम् ॥
अथापस्तम्बोक्तं भरद्वाजगोत्रकाण्डमुदाहरिष्यामःअथ भरद्वाजानां ध्यायः-आङ्गिरसबार्हस्पत्यभारद्वाजेति। भरद्वाजवबृहस्पतिवदङ्गिरोवदिति।एष एवाविकृतः कुकाग्निवेश्योर्जायनानां सर्वेषां च स्तम्भस्तम्बशब्दान्तानाम् ॥ अथ द्वयामुष्यायणानां कुलानां यथा शुङ्गौशिरयो भरद्वाजाश्शुङ्गाः कतारशैशिरयः तेषां पञ्चायः प्रवरो भवति । आगिरसबार्हस्पत्यभारद्वाजकात्याक्षीलेति अक्षीलव-* कतवद्गरद्वाजवबृहस्पतिवदिति । अथ ऋक्षाणां पञ्चायः-आङ्गिरसबार्हस्पत्यभारद्वाजवान्दनमातवचसेति । मतवचोवद्वन्दनवगरद्वाजवळूहस्पतिवदङ्गिरोवदिति। व्यायमु हैके आङ्गिरसवान्दनमातवच
* कात्यात्कीलेति, अत्कीलवत.