________________
५७
भरद्वाजकाण्डम.. ते रौक्षायणास्तेषां पञ्चायः प्रवरो भवति । आङ्गिरसबार्हस्पत्यभारद्वाजवान्दनमातवचसेति हो ता। मतवचोवद्वन्दनवगरद्वाजवबृहस्पतिवदगिरोवदित्यध्वर्युः+ । गर्गास्सांभरायणास्सखीना यौगन्धरायणा बाहुलकयो भ्रष्टयो भृष्टुभिन्दयः कोष्टकयस्सौयामुनिर्भाजिताक्षयो होत्रपचयस्सत्यपचयो जायावता वाटारशाखायनयस्साङ्गहवान्तुल्योवेणुहानिस्सोहर्ता कारी पौचिको बाभ्याराजवतः पौलय इत्येते। गर्गास्तेषां पञ्चायः त्र्यायो वा प्रवरो भवति-आङ्गिरसबार्हस्पत्यभारद्वाजगा___ *-भरद्वाजा:...मागण्डा...उद्दालगाः प्राग्वंशयोवाशल...स्तेदेहा आश्ना औक्काभुरयः पारिणयेयाश्शैखेयाश्शीद्वयदूढाः गारिग्रीवाः औपशयो...अग्निवेश्याव्यवाया...खेलकास्तनुकापरोक्षामाणभिन्दव्याः काम्बोदकास्तौज्वलयो वैणा कारुणादयो भारुण्डया माद्रपथयः श्रुतोहगाश्शुंगाः...इषुमतयो वोदमेघयः...कल्माषाराज... सिन्दपकृद्वाराहयो वलभीगयो...शैलाहिलिनो देववेला महोवेला कंजायनाश्शालयः... तत्कलाः वात्कलाः सह्यकसिन्धाः...इन्द्रस्तम्भा ये चान्ये...शब्दारिशष्टा आरुणि सिन्धुकौमुदगन्धिश्शक्तिशाकिकायना आत्रेयाणामामं आधूमगन्धाः काप्यायनामृतन्तयो धार्तयो श्यामेयामत्स्यक्राधाः कौकायणाः कारुपथयः कारीषायणाः काल्मा इत्येते...शिफिलाशैफिलाः वैफिडाः कौधुमो...सूचिश्चैते.
__+ ध्वर्युः । कपयः वैतालानामैतिशायनानां ताण्डिनां भोजसीनां शारवाणां खरशस्ताण्डानां मौषान्तकस्संशयः पौष्पयः इत्येते कपयः । तेषां ध्यायः प्रवरो भवति आंगिरसामहय्योरुक्षयति । उरुक्षयवदमहय्यवदगिरोवदित्यध्वर्युः । इत्यधिकपाठः शृं-कोशे. ___सांभरायणास्सांख्यायना...वाधूलकयो...भ्रष्टविंदवः क्रोष्टुकयः...भाजितीक्षयो हौत्रपचयस्सत्यापचयो दीनवलयः पलाशशाखावन्तः संग्रहवत्तुल्यो वेणुभरिः सोहधाः कारिरोतिः कैवाल्या राजवलोलय इत्येते.