________________
प्रवरमारी.
अत्र भाष्यकारदेवस्वामिमतानुसारेण व्याख्या प्रस्तूयते
सर्वे......प्रयाजा इति ॥ १॥
उक्तानि वैतानिकानि कर्माणि सत्त्रपर्यन्तानि । तेषां मध्ये तिसृभिः कोटिभिस्सयातगोत्राणां ब्राह्मणानां प्रतिगोत्रं प्रवराः कर्तव्यत्वेन विहिताः- “ आर्षेयं वृणीते एकं वृणीते द्वौ वृणीते त्रीन्वृणीते न चतुरो वृणीते पञ्च वृणीते न पञ्चातिवृणीते " इति श्रुतिभिः । सत्त्रेषु बहुयजमानत्वमुक्तं 'ऋद्धिकामास्सत्त्रमासीरन् ' " उपेयुः” इति च बहुवचनान्तासीतोपैतिचोदितत्वात्, 'चतुर्विंशतिपरमास्सत्त्रमासीरन्' इति च सङ्याश्रुतेः । बहुषु च यजमानेषु समानगोत्राश्च संभवन्ति नानागोत्राश्च । तत्रैवं सति सत्त्राधिकारिणी विषयीकृत्य संदेहः-किं समानगोत्रा एव सर्वे स्युरुत नानागोत्रा अपीति । तत्र सर्वे समानगोत्रास्स्युरिति गाणगारिराचार्यों मन्यते । तत्र गोत्रस्वरूपं बोधायनोक्तं द्रष्टव्यं" सप्तानां सप्तर्षीणामगस्त्याष्टमानामेक एव ऋषिर्यावत्प्रवरेष्वनुवतते । तावत्समानगोत्रत्वमन्यत्र भृग्वङ्गिरसां गणात्" इति । तदुभयं गोत्रं समानगोत्रं च हृदये निधाय सर्वे समानगोत्रास्स्युरिति प्रतिज्ञातेऽर्थे हेतुमाह-कथं ह्याप्रीसूक्तानीत्यादिना प्रयाजा इत्यन्तेन ॥
__ अयमर्थः-आप्रीसूक्तानि तावत्प्रतिगोत्रं व्यवस्थितानि'समिद्धोग्निः' इति शुनकानां 'जुषस्व नस्समिद्धम् । इति वसिष्ठानां ‘समिद्धो अद्य' इति वा सर्वेषामिति । तथा प्रयाजा अपि-नाराशंसो द्वितीयः प्रयाजो वसिष्ठशुनकात्रिवाध्यश्वादीनामिति । प्रतिगोत्रं व्यवस्थितास्सन्तो गोत्रनानात्वपक्षे विरुध्यमानास्समानगोत्रपक्ष एव युज्यन्ते ॥ १॥