________________
३१४
. भाष्ययुतं. वहेवरातवद्विश्वामित्रवदिति ॥ अथ श्रीमतकामकायनानां त्र्यायो वैश्वामित्रदेवश्रवसदैवतरसेति । देवतरसवद्देवश्रवोवद्विश्वामित्रवदिति
श्रीमताश्च कामकायनाश्च श्रीमतकामकायनाः ॥३॥
अथाज्यानां त्र्यायो वैश्वामित्रमाधुच्छन्दसाज्येति । अजवन्मधुच्छन्दोवद्विश्वामित्रवदिति ॥४॥
अथ माधुच्छन्दा एव धनञ्जयाः तेषां व्यायः वैश्वामित्रमाधुच्छन्दसधानञ्जय्येति । धनञ्जयवन्मधुच्छन्दोवद्विश्वामित्रवदिति ॥ अथाष्टका लोहिताः तेषां घायः वैश्वामित्राटकेति । अष्टकवद्विश्वामित्रवदिति
अथ पूरणाः पारिधापयन्त्यः तेषां व्यारेयो वैश्वामित्रपौरणेति । पूरणवद्विश्वामित्रवदिति॥६॥
अथ पूरणाः पारिधापयन्त्यः पूरणवदित्येव पाठः ॥४-६ ॥
अथ कतानां ध्यायः वैश्वामित्रकात्याक्षीलेति।अक्षीलवकतवद्विश्वामित्रवदिति ॥अथाघमर्षणाः कुाशकास्तेषां व्यायः वैश्वामित्राघमर्षणकौ. शिकेति । कुशिकवदघमर्षणवद्विश्वामित्रवदिति ॥