________________
आपस्तम्वप्रवरखण्डम्. आत्रेयार्चनानसगाविष्ठिरति । गविष्ठिरवदर्चनानसवदत्रिवदिति
॥२१॥ अथातिथीनां व्यापेयः । आत्रेयार्चनानसातिथेति । अतिथिवदर्चनानसवदत्रिवदिति ॥ २२ ॥
सर्वेषामत्रीणामविवाहः । ऋषिभूयस्त्वात् ॥२१-२२ ॥ एष एवाविकृतो वामरथ्यसुमङ्गलबीजवापी
॥२३॥ वामरथ्यानां सुमङ्गलानां बीजवापीनां च अविकृतः॥ २३ ॥
इति द्वितीयः पटलः
नाम्
अथ विश्वामित्राणाम्
॥१॥ अथानन्तरमात्रिभ्यो विश्वामित्रा वक्तुमाधिक्रियन्ते ॥१॥
देवराताश्चिकितमनुतन्त्वौलकिवारलकियज्ञवल्कोलूकबृहदग्निबभ्रुशालिनीशालावतशालङ्कायन - कालबलाः
- ॥२॥ तत्र चिकिता मनुतन्तवः औलकयो वारलकयः यशवलकाः उलूका बृहदग्नयः बभ्रवः शालिन्यः शालावताः शालकायनाः कालबलाः इत्येते देवराता भवन्ति
तेषां घ्यायः वैश्वामित्रदेवरातौदलेति। उदल