________________
२९४
वृत्तियुतं. __ भरद्वाजाग्निवेश्यानां आङ्गिरसबार्हस्पत्यभारद्वाजेति ॥
॥५॥ भरद्वाजानामाग्निवेश्यानां च अयं प्रवरो भवति ॥५॥
इत्येकादशी कण्डिका.
मुद्गलानां आङ्गिरसभाHश्वमौद्गल्यति । ता. क्ष्य हैके ब्रुवतेऽतीत्याङ्गिरसं तार्यभाHश्वमौ. द्गल्येति ॥
॥१॥ अयं घ्याणेयः आङ्गिरसतार्थ्ययोर्विकल्पः ॥
विष्णुवृद्धानां आङ्गिरसपौरुकुत्स्यत्रासदस्यवेति। गर्गाणां आङ्गिरसबार्हस्पत्यभारद्वाजगार्यशैन्येति । आङ्गिरसशैन्यगाग्र्येति वा ॥
॥२॥ ___गर्गाणां पञ्चायस्त्र्यायो वा प्रवरो भवति । व्यवस्थ. या विकल्पः न वर्गभेदानवगमादित्युक्तम् । एते च भरद्वाजाः । अग्निवेश्यानां गर्गाणां च भरद्वाजत्वात् सर्वेषां च परस्परमविवाहः । मुद्गला विष्णुवृद्धाश्च एतत्पातिनः ॥ ॥२॥
हरितकुत्सपिङ्गशङ्खदर्भभैमगवानामाङ्गिरसाम्बरीषयौवनाश्वोति ॥
॥३॥ हरितकुत्सपिङ्गशङ्खदर्भभैमगवा इत्येतेषां षण्णामयं प्रवरो भवति ॥
॥३॥