SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ १७० प्रवरदर्पणम्. देवरातः मनुः तन्तुः औलोकिः चारकिः वालखिल्यः उलूतबZः शालः विशालः कावेपावः इत्यापस्तम्बोक्ताः ॥ यज्ञवान् ईर्भटिः सांशिव्यः शालावतः इति केशिसूत्रे । वैकतिः गवलः वलशङ्कः आश्वतापनः श्यामायनः सैन्धवायनः बाभ्रव्यः कारीषिः संसृत्यः संसृतः औलोप्यः प्रास्त्रोदरिः पार्षिः क्षरयः पाडलिः इति मात्स्योक्ताः ॥ सौरथिः सोमपेयः श्वलायनः क्षीरी इत्यपि केचित् । एषां वैश्वामित्रदेवरातौदालकेति प्रवराः । रोहितः दाडकिः श्वात्रवर्णायनः कर्जूरायनः वायनः वासिः अष्टकिः एषां वैश्वामित्राष्टकलौहितेति त्रयः । अन्त्ययोर्व्यत्ययो वा वैश्वामित्राष्टकेति द्वौ वा । वैश्वामित्रमाधुच्छन्दसाष्टका वेत्याश्वलायनः ॥ रौक्षः सौद्धहलः ऋथकः वैतरायणः रेवणः तेषां वैश्वामित्र रौक्षकरैवणेति बोधायनः । वैश्वामित्रगाधिनरेवणेति वेति लौगाक्षिः। कामकायनः श्रीमतः विश्वामित्रः देवश्रवसः देवतरसः कालकायनः एषां वैश्वामित्रमाधुच्छन्दसाजेति बोधायनः । वैश्वामित्राश्मरथ्यवाधुलेति वेति कात्यायनः ॥ अधमर्षणः कुशिकः तयोर्वैश्वामित्राघमर्षणकौशिकेति ॥ पौरणः वारिधापयन्तः तयोर्वैश्वामित्रपौरणेति द्वौ । वैश्वामिदैवरातपौरणेति वेत्याश्वलायनः ॥ इन्द्रकौशिकयोवैश्वामित्रैन्द्रकौशिकेति त्रयः ॥
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy