________________
१७०
प्रवरदर्पणम्. देवरातः मनुः तन्तुः औलोकिः चारकिः वालखिल्यः उलूतबZः शालः विशालः कावेपावः इत्यापस्तम्बोक्ताः ॥
यज्ञवान् ईर्भटिः सांशिव्यः शालावतः इति केशिसूत्रे । वैकतिः गवलः वलशङ्कः आश्वतापनः श्यामायनः सैन्धवायनः बाभ्रव्यः कारीषिः संसृत्यः संसृतः औलोप्यः प्रास्त्रोदरिः पार्षिः क्षरयः पाडलिः इति मात्स्योक्ताः ॥
सौरथिः सोमपेयः श्वलायनः क्षीरी इत्यपि केचित् । एषां वैश्वामित्रदेवरातौदालकेति प्रवराः ।
रोहितः दाडकिः श्वात्रवर्णायनः कर्जूरायनः वायनः वासिः अष्टकिः एषां वैश्वामित्राष्टकलौहितेति त्रयः । अन्त्ययोर्व्यत्ययो वा वैश्वामित्राष्टकेति द्वौ वा । वैश्वामित्रमाधुच्छन्दसाष्टका वेत्याश्वलायनः ॥
रौक्षः सौद्धहलः ऋथकः वैतरायणः रेवणः तेषां वैश्वामित्र रौक्षकरैवणेति बोधायनः । वैश्वामित्रगाधिनरेवणेति वेति लौगाक्षिः।
कामकायनः श्रीमतः विश्वामित्रः देवश्रवसः देवतरसः कालकायनः एषां वैश्वामित्रमाधुच्छन्दसाजेति बोधायनः । वैश्वामित्राश्मरथ्यवाधुलेति वेति कात्यायनः ॥
अधमर्षणः कुशिकः तयोर्वैश्वामित्राघमर्षणकौशिकेति ॥ पौरणः वारिधापयन्तः तयोर्वैश्वामित्रपौरणेति द्वौ । वैश्वामिदैवरातपौरणेति वेत्याश्वलायनः ॥
इन्द्रकौशिकयोवैश्वामित्रैन्द्रकौशिकेति त्रयः ॥