________________
१५६
प्रवरदर्पणम्. यणः गेह्यायनः गोष्ठायनः वैशम्पायनः गालवः वाणूकेयः सांकृत्यः ऐतिकायनः भ्राष्ट्रयः बास्त्रेयः लाक्षेयः लापुः विलालाटिः अविः गौविः सौमिकिः सात्यकायनः कोचिहस्तिः अनुलोमिः क्रौञ्चः क्रौञ्चाक्षिः सारध्वजिः वाघालेपः नैकऋषिः शाकल्यः पाकानुमतिः अंजैकजितिः जैह्मायनिः आश्मक्रमः निराणिः वासिसादनः स्योषः स्पन्दतिः कण्ठेरणिः गवेरणिः सौगोलिः माध्योदः इति ।।
मात्स्ये त्वन्येऽप्युक्ताः---नाडायनः वैरायणः वैतिहयः रोहित्यायनः कपाली विसावर्णिः विकस्वरः विष्णुः तौलिकेशिः जहि-, मोवीतिनः फेलपास्तलिनः शिखापत्रिः जलधिः सैन्यजित् कृत्स्नपैगळायनिः दिवपीतिः ऋषभः सुतः प्लवः कोपयज्ञः मित्रयज्ञः आमिलायनः हायनिः कैलवर्णधिः भाल्लकायनिः ललामः शाल्यायनिः मलपतिः कौटलिः शौक्तिकोटरः साक्षिः सान्द्रमणिः नैकजिह्वः जिह्मशून्यः केझलेटिः हिकश्मरिः सौरकृतिः नैमिष्यः लोटाक्षिः गवेरणिः पौर्णसौगन्धिः कान्तिहत् इति । प्रयोगपारिजातसङ्कहे देवरातोपि जामदग्नयेषु गणितः । एतच्च हरिवंशे स्फुटम् । एतच्चाग्रे वक्ष्यामः ॥ __ केचित्त्वन्यानप्याहुः-विलभृत् सोमदायनः स्वानुमतिः मण्डचित्रः शौक्रायणः त्वाष्ट्रयः कोचहुण्डिः शौनायनः शाकपूणिः त्रीहमतिः कोशनः मौद्गल्यः कारवचः शान्तपायनः गेलः भेल्लकितुषः तत्वः औषधिः वागर्गिः राणिः शेनपागतिः शौद्धकर्णिः इति । एते जामदग्नयाः वत्सास्तेषां पञ्च प्रवराःभार्गवच्यावनाप्नुवानौर्वजामदग्नचेति, भार्गवीर्वजामदग्नयेति त्रयो वेत्यापस्तम्बः । अत्र वत्सानां जामदग्नयत्वं गणे पञ्चावत्तप्राप्तयर्थं 'पञ्चावत्तं जमदग्नीनाम्' इत्यापस्तम्बोक्तेः । केचिदनामनयवत्सानां भार्गवच्यावनाप्नुवानेति त्रिप्रवरत्वमाहुः । तत्त्वं