________________
१५५
प्रवरदर्पणम्. तत्रादौ भृगोस्सप्त गणाः बोधायनोक्ताः । वत्साः विदाः आटिषेणाः यस्काः मित्रयुवाः वैन्याः शुनका इति । तत्राद्यौ जामदग्नयौ वैदो वात्सः अपीति क्वचित् । आर्टिषेणादयः पञ्च केवलभृगवः । तत्र यद्यपि कल्पसूत्रकारैस्तद्वर्गाभिप्रायेण बहुवचनान्तानि गोत्राण्युक्तानि । तथाऽप्यसन्दहाथमकवचनेनोच्यते ।
तंत्र जामदग्नया वत्साः-मार्कण्डेयो माण्डूकेयः माण्डव्यः कांसेयः आलेखनः दार्भायणः शार्कराक्षः देवतापनः शौनकायनः माधूकेयः पाजिकः सांकः प्रभायनः पैलः पैङ्गलायनः दाभ्रेषकिः वाह्याकिः वैश्वानरिः हीनरिः विलोहितः बाहः गोष्ठायनः सेषिः काशकत्स्नः वा तकः छतभागः ऐतिशायनः जानायनः पाणिनिः वाल्मीकिः स्थौलपिण्डिः सौपातवः जिहीतिः सावणिः वाकायनः वलायनः सुकृतिः मण्डुः सुविष्ठिः हस्तानिः शौद्धकिः सौहाकिः वैकर्ण्यः द्रोणजिह्निः औरासिः काम्बलोदरिः कठोरकृतवेहलिः विरूपाक्षः वाश्वः उच्चैभन्युः द्वैमत्यः आर्यायणः मार्कायणः काहायणः वायवः दैवमत्यः आर्कायणः काङ्कायनः वायनिः करवचन्द्रमसः गाङ्गेयः नोपेयः याज्ञिकः पारिमण्डलिः जाबालिः बाहुमित्रायणः आपिशालिः विष्टपुरिः लोहितायनः उष्ट्रासः मालायनः शारद्वतायनः राजतवाहः वासः वत्सः वात्सायनः एते बोधायनोक्ताः । यद्यपि प्रवरमञ्जरीधृतबोधायनसूत्रे आकरे च सूत्रे भूयान्नयूनाधिकभावः तथाऽप्युभयानुसारेण वदामः । एवमग्रेऽपि ॥ ___ कात्यायनलौगाक्षिसूत्रादौ तु अन्येऽपि जामदग्नाचवत्सा उक्ताः। तत्र केचित्पूर्वोक्तप्वागता एवेति तद्भिन्ना उच्यन्ते-दाभिः नालायनः वागायनः अनुसातकिः जैह्मजिजीवन्तिः रेखायनिः पार्वतिः पाणिनलिः रुचमानः साप्तकणिः वालाकिः तौलकेशी आतभागः आजिहीतिथिः स्थौमाङ्गारिः स्थौलः सौखोवाहिः गार्भा