________________
अत्रिकाण्डम,
१
दित्यध्वर्युः । वाग्भूतकानां व्यायः प्रवरो भवतिआत्रेयार्चनानसवाग्भूतकेति होता। वाग्भूतवदर्चनानसवदत्रिवदित्यध्वर्युः । गाविष्ठिराणां व्यायप्रवरः आत्रेयार्चनानसगाविष्ठिरेति होता । गविष्ठिरवदर्चनानसवदत्रिवदित्यध्वर्युः । मुगलाः व्याधिसन्धिस्वर्णवाबोधाक्षगविष्ठिरावैतवाहास्सिरीषयशालिमनोगौरित्रौ गौरकयो वायवना इत्येते मुद्गलाः तेषां व्यायप्रवरो भवति । आत्रेयार्चनानसपौर्वातिथेति होता, पूर्वातिथिवदर्चनानसवदत्रिवदित्यध्वर्युः । अत्रीणां सर्वेषामविवाहः॥
इति बोधायनोक्तं अत्रिगोत्रकाण्डमुदाहृतम्,
अथापस्तम्बाद्युक्तमत्रिगोत्रकाण्डमुदाहरिष्यामःअथात्रीणां व्यायः आत्रेयार्चनानसश्यावाश्वेति । श्यावाश्ववदर्चनानसवदत्रिवदिति । अथ गविष्ठिराणां व्यायः आत्रेयार्चनानसगाविष्ठिरेति, गविष्ठिरवदर्चनानसवदत्रिवदिति । अथातिथीनां
*महात्रेयो हालेया वालेयालयो वामराथिनो वीतभाबनाश्शौद्रेया स्तान्द्रेया...काराव
यशोभेया आनीषायणाः...द्रौरंगिसौरंगिपुष्पयश्शौखयः......भारद्वाजायन इन्द्रा....वाद्भुतकानां....मुद्गलाः व्यानिसन्धिश्चूर्णवोधवाजकिवैततवश्लेषयः शालिमतो बाहोगौरिवायो वा वायुपोशः.