________________
प्रवरमजरी. तत्पादपङ्कजदळस्मरणप्रसादादत्रेश्च गोत्रगणकाण्डमहं प्रवक्ष्ये ॥ यथोक्ता भृग्वङ्गिरसां गोत्रप्रवरमञ्जरी । कल्पसूत्रपुराणोक्ता तथात्रीणां च वक्ष्यते ॥ अत्रादौ बोधायनोक्तमत्रिकाण्डमुदाहरिष्यामः
अत्रीन व्याख्यास्याम अत्रयो भूरयस्थांदिस्थां दोगि पौष्टिका मौद्गुलयः सैपास्थपालाश्छागलाः तृणबिंदुर्भागंपथोमालरुचो व्याळयः सांवच्यानयोकार्मर्यायनयोदाक्षिस्तैदेहाः गाणिपटयौदालकिः द्रोणभावा गौरिग्रीवयो गाविष्ठिराविशशुपालाः कृष्णात्रेयाः गौरात्रेयाः रक्तात्रेयाः नीलात्रेयाः* श्वेतात्रेयाः श्यामात्रेयाः महात्रेयो गात्रेया वैलेयास्सौभ्रेया वामरथीना वैतभावादशौद्रयाः कौण्डेया गोपवनाः कालापचया अनीलायनाः आनङ्गिनिङ्गिौरङ्गिष्योरङ्गिन्सौरङ्गिपुष्पयः सैष्पयः साकेतायनाः भारद्वाजनय इन्द्रातिथिरित्येतेऽत्रयः तेषां त्र्यायः प्रवरो भवति । आत्रेयार्चनानसश्यावाश्वेति होता, श्यावाश्ववदर्चनानसवदत्रिव
-gama
-PEN
OHE
*श-'अत्रयो भूरययश्शान्तिश्छान्देगिपष्पि कामांदुरियः शैवाच्छगलाश्चागला...
भागंतकयोमातवकुचयो व्याळयस्सांभाव्यायणः कार्मार्यायणावेदाक्षिस्तदेहा मणिः शान्तय औद्दालकिः...कृष्णात्रेयो' इत्यादि.