SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ [२०] सहिं ति तेण धणियं, सद्धामंताइ सुठु एयाई । तित्थयरदंसणत्थं, तुम्हं च इहाऽऽगयाई 'ति ॥ गणिणीए तओ भणियं, - 'साहु कयं निहियधम्मचित्ताइं । जं एत्थ आगया, किच्चमिणं भव्वसत्ताणं' ॥ कहिओ य तीएँ धम्मो, तुब्भेहिं वि नवर सुटुचित्तेहिं । पडिवण्णो जिणभणिओ, कया य विरई य थोवति ॥ अणुपालिऊण सम्मं, सावगधम्मं विसुद्धचित्ताई । मरिऊण बंभलोए, कप्पंमि तओववन्नाई ॥ आउं च तत्थ तुब्भं, सागरनामाई आसि नव चेव । तत्तो चइऊण कुले, वाणियए इहं सुजायाई ॥ निच्चं च सबरजम्मे, कम्मं तुमए कयं इमीए उ । अणुमोइयं च तस्स उ, परिणामो निरयवासंमि ॥ अणुभूओ च्चिय तुब्भेहिं तह य भरहंमि मणुयजम्मंमि । तक्कम्मसेसयाए, एत्थं पि दुहाई विरसाई ॥ तुब्भेहि पावियाई, जायामरणाइयाई बहुयाई । धिक्कार-विसमबंधण-दूसहविरहावसाणारं ॥ ता मुणिऊण विवागं, एवं अइदारुणं तु कम्माणं । तह कुणह जह पावह, एहि पि पुणो न दुक्खाई' ॥ इय कहियंमि नियाणे, जायाभरणाइयस्स सव्वस्स । वृत्तंतस्स सहरिसं, भणियमिणं बंधुदत्तेण ॥ 'इहि पि सामि ! अम्हे, साहण (ह) मुणिऊण कत्थ ठाणंमि । पाविस्सामो जम्मं, संसारं (रो) केत्तिओ तह य ?' | - भणियं च जिणवरेण, – 'एत्तो तुब्भे नियाउगं भोक्तुं । कप्पंमि सहस्सारे, पाविस्सह तियसजम्मं ति ॥ तत्तो चविऊण पुणो, पुव्वविदेहमि चक्कवट्टित्तं । तं पाविऊण सहिओ, इमीऍ देवीऍ सिज्झिहिसि ॥ सोउं चेमं वयणं, दोहिं पि य पाससामिसमभिहियं । भद्दमणेहि पवन्ना, दिक्खा जिणपायमूलंमि ॥ काऊ य पव्वज्जं, दोसु वि सग्गं गएसु वीसमइ । इय बंधुदत्तचरियं, भद्देसरसूरिरइयं ति ॥छ || एवं च बंधुदत्ताइसेविओ पासकेवली भयवं चउरासीदिणरहियसत्तरिवरिसाणि विहरित्ता सम्मेयसेलसिहरे सावणसुद्धमीए सिद्धो त्ति ॥ सयलं च परिसमत्तं पासजिणिंदस्स चरियं ति || ||
SR No.007109
Book TitleKahavali Pratham Paricched Part 02
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy