SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ जाए य महाजुज्झे, वद्धणराया तए जिओ नट्ठो । तो तत्तो नाम निवो, तए समं जुज्झिउं लग्गो ॥ परिहीणबलो य तुमं, बलसमुदयगव्विरेण समरंमि । विणिवाइओऽसि सावय !, किच्छेणं तत्तनरवइणा ॥ मरिउं च तुमं जाओ, रोद्दज्झाणेण छट्ठपुढवीए । बावीससागराऊ, नेरइओ जह; तहा जलणं ॥ पविसेउं विरहत्ता, वसंतसेणा वि जाइ तत्थेव । उव्वहिउं च तत्तो, पुक्खरदीवस्स भरहंमि ॥ एगंमि दरिद्दगिहे, जाओ पुत्तो तहा तुमं; बीए । तुह भज्जा नेरइओ, जाया धीया सजाईए ॥ कालेण वि(य) दोण्णि विय, तुब्भे अह जोव्वणं च पत्ताई । जाओ य कह वि तुब्भं, तत्थ वि दोण्हं विवाहो त्ति ॥ नेहवसेण य तुब्भे, तत्थ वि दारिद्ददुक्खविमुहाई । चिट्ठह जहासुहेणं, अन्नोन्नं बद्धरागाई ॥ अह अन्नया य तुब्भेहिं, निययगेहमि पयडपुलएहिं । पडिलाभिया उ फासुग-भिक्खादाणेण [अज्जाओ] ॥ 'कत्थ ठिया य तुब्भे ?' -, इय पुट्ठाहिं च ताहि सिटुं तु । 'वसुसेट्ठिघरसमीवे, पडिस्सए'; सोउमेयं च ॥ घेत्तूण पुप्फनिवहं, वासरविरमंमि तो पइट्ठाई । पुव्वकहियं ति दोण्णि वि, पडिस्सयं भत्तिजुत्ताई ॥ पत्तेहिं च कमेणं, पडिस्सयं धम्मनिहियचित्तेहिं । तुब्भेहिं बालचंदा, दिट्ठा गणिणी तहिं रम्मे ॥ आसीणा साहुणि-सावियाहि परिवारिया धवलवसणा । पुरओ संठियपोत्थय-निविट्ठदिट्ठीनमंतंगा ॥ तो वंदिया य एसा, गणिणी तुब्भेहिं विम्हियमणेहिं । करयलकयंजलिउडं, हरिसवसुब्भिन्नपुलएहिं ॥ ताए(हे) धवलपडंतर-विणिग्गउच्चाइ इक्ककरकमलं । अद्धोणामियवयणाइ, भणियं – 'धम्मलाभो'त्ति ॥ दाऊण कुसुमनिवहं, गंधड़े कुट्टिमंमि जिणयंदे । अभिवंदिऊण य तओ, गणिणीसमीवे निसन्नाइं ॥ गणिणीए तओ भणियं, निम्मलपरिणितदसणकिरणोहं । 'परिवसह कत्थ तुब्भे ?', 'इहेव' इय जंपमाणेहिं ॥ तुब्भे उ साहुणीए, जाए दिट्ठाई गोयरगयाइं । ताए भणियं - 'अज्जे-वऽम्हे पुट्ठा उ एएहि ॥
SR No.007109
Book TitleKahavali Pratham Paricched Part 02
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy