SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ [३] एवमुवगारिधूया, सुंदरि ! अम्हं तुमं ति कलिऊणं । जं कायव्वं अम्हे-हिं तं समाइससु एत्तो' ॥ सोउं चेमं निब्भय-मणाए पियदंसणाए सो भणिओ । 'तं सि मम निव्विसेसो, भाय ! गिहमागया य तुहं ॥ आएसो उण कह जेट्टभाउणो दिज्जए तहाऽविहि । कज्जं तुज्झायत्तं, भणिमो तेणं तुमं चेव ॥ आवाए च्छि (च्चिय सेणाए तुब्भं भइणीवई तुरियतुरियं । चावं घेत्तूण गओ, सेणाभिमुहं पहावंतो ॥ सत्थंमि निज्जियंमि य, न उणो दिट्ठो मए न याणामि । कत्थई वट्टई [सो], ता तं मेलसु मे कहं वि ॥ तेण रहियाए किं मे, धणेण जीएण वा अभवा (अभग्गा ?) ए लाभंमि य तस्स फुडं, जयं पि सव्वं पि मे अस्थि ॥ तत्तो सेणावइणा, भणिया पियदंसणा 'कुण पसायं । मम गिहपरिग्गहेणं, सेसमहं ते भणिस्सामि ॥ ' एवं ' ति य पडिवण्णे, नीया पियदंसणा घरं तेणं । रित्थं च निरवसेसं, सत्थियपुरिसे पडिट्ठाय ॥ तीसे संदरिसिया तओ तेण । मज्झं भइणीवई साह' ॥ वणपरिकमं (म्मं) काउं, 'कयरो एत्थं सुंदरि !, पियदंसणाएँ भणियं, नूणं संभरणिज्जं सोऽवत्थं पाविओ विहिणा' ॥ 'न म (न) ज्जए को वि एत्थ भत्तारो । भणियं च चंडसेणेण, 'नेह सत्यंमि सुंदरि ! जणोवि । वावाइओ त्ति; तुज्झं, सरीरसवणेणिमं भणिमो ॥ पुच्छसु य सत्थियनरे, जइ एयं अन्नहा महं वयणं' । बाहभरमंथरच्छी पुच्छिओ तेण तो मंदो ॥ कहियं च तेण 'सुंदरि ! सत्यंमि न कोई धारओ (मारिओ) सच्चं । सत्थाहिवो वि चोरे, पेल्लेऊणं नियत्तंतो ॥ अन्नदिसाए सत्थं, मुणिऊणं निज्जियं स चोरेहिं । नो पुव्वाभिमुहो, एगागी पवणवेगेणं ॥ तं मा तस्स पमायं, संकंती दुक्खमुक्कडं वहसु । जीवइ सयाउसो [सो], मग्गह एत्थेव रन्नंमि' ॥ भणियमिह भिल्लनाहेण 'नत्थि रन्नंमि सो खलु एसो । जं मज्झमि पुरिसा, जाणंति न सुंदरि ! कहिं पि ॥ 1 —
SR No.007109
Book TitleKahavali Pratham Paricched Part 02
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy