SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ५२० व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे । [यादि] 'यांक प्रापणे' (१०६२) या । वर्त० तिव् । 'त्यादीनामाद्य०' (३।१३९) तिव० → इच्० । 'दिरिचेचोः' (४।२७३) इच्०.→ दि० । अनेन यस्य य: यादि । [यधाशलूवं ] यथास्वरूपम् । अनेन यस्य यः । 'थो धः' (४।२६७) था० → धा० । 'सर्वत्र ल-व०' (२७९). व्लुक् । 'र-सोर्ल-शौ' (४।२८८) स० → श० - रू० → लू० । 'पो वः' (१।२३१) प० → व० यधाशलूवं ।। [याणवत्तं] यानपात्र । अनेन यस्य यः । 'नो णः' (११२२८) न० → ण । 'हुस्वः संयोगे' (१८४) पा० → प० । 'पो वः' (११२३१) प० → व० । 'सर्वत्र ल-व०' (२२७९) लुक् । 'अनादौ०' (२।८९) द्वित्वं - त० → त्त०। प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः याणवत्तं । [यदि] यदि । अनेन यस्य य: यदि ॥२९२॥ न्य-ण्य-ज्ञ-झां ञः ॥८।४।२९३ ॥ मागध्यां न्य-ण्य-ज्ञ-ञ्ज इत्येतेषां द्विरुक्तो जो भवति । न्य-अहिम -कुमाले । अज्ञ-दिशं । शामच-गुणे । कञका-वलणं ॥ ण्य-पुञ्जवन्ते । अबम्हळ । पुजाहं । पुर्ख ॥ ज्ञ - पञ्जा-विशाले । शव्वजे। अवज्ञा ॥ ज-अञ्जली । धणजए । पञले ॥ [न्य-ण्य-ज्ञ- ञः] न्य-ण्य-ज्ञ-अ षष्ठी आम् । ञ प्रथमा सि । [अहिम -कुमाले] अभिमन्यु-कुमार । प्रथमा सि । 'ख-घ-थ-घ-भाम्' (१।१८७) भि० → हि० । अनेन न्यु० → ७० । 'र-सोर्ल-शौ' (४।२८८) र० → ल० । 'अत एत्सौ पुंसि०' (४।२८७) एत्त्वं-ल. → ले० । 'अन्त्य०' (१।११) स्लुक् अहिम -कुमाले । [अञ्ज-दिशं] अन्य-दिशम् । अनेन न्य० → अ० अञ्ज-दिशं । [शामज-गुणे] सामान्य-गुण । प्रथमा सि । 'र-सोर्ल-शौ' (४।२८८) सा० → शा० । 'हुस्वः संयोगे' (१९८४) मा० → म० । अनेन न्य० → ज० । 'अत एत्सौ पुंसि०' (४।२८७) एत्त्वं - ण० → ० । 'अन्त्यव्य०' (१।११) स्लुक् शामञ्ज-गुणे। [कञ्जका-वलणं] कन्यका-वरणम् । अनेन न्य० → ज० । 'र-सोल-शौ' (४।२८८) र० → ल० कञ्जका - वलणं । [पुञ्जवन्ते ] पुण्यवत् । प्रथमा सि । 'आल्विल्लोल्लाल-वन्त-मन्तेत्तेर०' (२।१५९) वन्त० । अनेन ण्य० → ञः । 'अत एत्सौ पुंसि०' (४।२८७) एत्वं - वन्त० → वन्ते० पुञ्जवन्ते । [अबम्हनं] अब्राह्मण्यम् । प्रथमा सि । 'हुस्वः संयोगे' (१९८४) ब्रा० → ब्र० । 'सर्वत्र ल-व०' (२१७९) लुक्ब्र० → ब० । 'पक्ष्म-श्म-ष्म-स्म-मां म्हः' (२।७४) म० → म्ह० । अनेन ण्य० → ० अबम्हनं । [पुजाहं] पुण्याहम् । अनेन ण्या० → ञा० पुजाहं । [पुजं] पुण्यम् । अनेन ण्य० → ० पुञ्ज । [पा -विशाले] प्रज्ञा-विशाल । प्रथमा सि । 'सर्वत्र ल-व०' (२१७९) लुक् । अनेन ज्ञा० → ञा० । 'अत एत्सौ पुंसि०' (४।२८७) एत्त्वं-ल० → ले० पञ्जा-विशाले ।
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy