SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य चतुर्थः पादः ॥ [शुस्तिदे] सुस्थित । प्रथमा सि । 'र-सोर्ल-शौ' (४।२८८) सु० → शु० । अनेन स्थि० → स्ति० । 'तो दोऽनादौ०' (४।२६०) त० → द० । 'अत एत्सौ पुंसि०' (४।२८७) द० → दे० । 'अन्त्यव्य०' (१।११) स्लुक् शुस्तिदे। [अस्तवदी] अर्थपति । प्रथमा सि । अनेन र्थ० → स्त० । 'पो वः' (१२२३१) प० → व० । 'तो दोऽनादौ०' (४।२६०) ति० → दि० । 'अक्लीबे सौ' (३।१९) दीर्घः - दि० → दी० । 'अन्त्यव्य०' (१।११) स्लुक् अस्तवदी । [शस्तवाहे] सार्थवाह । प्रथमा सि । 'हुस्वः संयोगे' (१९८४) सा० → स० । 'र-सोर्ल-शौ' (४।२८८) स० → श० । अनेन र्थ० → स्त० । 'अत एत्सौ पुंसि०' (४।२८७) ह० → हे । 'अन्त्यव्य०' (१११) स्लुक् शस्तवाहे ॥२९१॥ ज-द्य-यां यः ॥ ८।४।२९२ ॥ मागध्यां ज-द्य-यां स्थाने यो भवति ॥ ज - याणदि । यणवदे । अय्युणे । दुय्यणे । गय्यदि । गुणवय्यिदे ॥ द्य - मय्यं । अय्य किल विय्याहले आगदे ।। य- यादि । यधाशलूवं । याणवत्तं । यदि ॥ यस्य यत्वविधानं 'आदेर्यो जः' (१।२४५) इति बाधनार्थम् ॥ [ज-द्य-यां यः] ज-द्य-य् षष्ठी आम् । य प्रथमा सि । [याणदि] 'ज्ञांश अवबोधने' (१५४०) ज्ञा । वर्त० तिव् । 'ज्ञो जाण-मुणौ' (४७) ज्ञा० → जाण० । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इच्० । 'दिरिचेचोः' (४।२७३) इच् → दि० । अनेन जा० → या० याणदि । [यणवदे] जनपद । प्रथमा सि । अनेन ज० → य० । 'नो णः' (१२२२८) न० → ण । 'पो वः' (१२२३१) प० → व० । 'अत एत्सौ पुंसि०' (४।२८७) एत्त्वं - द० → दे० । 'अन्त्यव्य०' (१।११) स्लुक् यणवदे। [अय्युणे] अर्जुन । प्रथमा सि । 'सर्वत्र ल-व०' (२२७९) लुक् । अनेन जु० → यु० । 'अनादौ०' (२१८९) द्वित्वं० यु० → य्यु० । 'नो णः' (१२२८) न० → ण । 'अत एत्सौ पुंसि०' (४।२८७) एत्त्वं - ण → ० । 'अन्त्यव्य०' (१।११) स्लुक् अय्युणे । ॥ सि । 'सर्वत्र ल-व०' (२।७९) लुक् । अनेन ज० → य० । 'अनादौ०' (२१८९) द्वित्वं- य० → य्य० । 'नो णः' (१।२२८) न० → ण० 'अत एत्सौ पुंसि०' (४।२८७) एत्त्वं-ण० → ० । 'अन्त्यव्य०' (१।११) स्लुक् दुय्यणे । [गय्यदि] गर्जति । 'सर्वत्र ल-व०' (२७९) लुक् । अनेन ज० → य० । 'अनादौ०' (२२८९) द्वित्वं - य० → य्य० । 'तो दोऽनादौ०' (४।२६०) ('अतो देश्च' (४।२७४)) ति० → दि० गय्यदि । [गणवय्यिदे] गुणवर्जित । प्रथमा सि । 'सर्वत्र ल-व०' (२७९) रलक । अनेन जि० → यि० । 'अनादौ०' (२१८९) द्वित्वं - यि० → य्यि० । 'तो दोऽनादौ०' (४।२६०) त० → द० । 'अत एत्सौ पुंसि०' (४।२८७) एत्त्वंद० → दे० । 'अन्त्यव्य०' (१।११) स्लुक् गुणवय्यिदे । [मय्यं] मद्य । प्रथमा सि । अनेन द्य० → य० । 'अनादौ०' (१।११) द्वित्वं - य० → य्य० । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः मय्यं । [अय्य किल विय्याहले आगदे] अद्य किल विद्याधर आगतः । प्रथमा सि । अनेन द्य० → य० । 'अनादौ०' (२।८९) द्वित्वं - य० → य्य० । 'ख-घ-थ-ध-भाम्' (१।१८७) धस्य हः । 'र-सोर्ल-शौ' (४।२८८) र० → ल० । 'अत एत्सौ पुंसि०' (४।२८७) एत्त्वम् । 'तो दोऽनादौ०' (४।२६०) तस्य दः अय्य किल विय्याहले आगदे ।
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy