SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ४७० व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे । स्रंसेहँस-डिम्भौ ॥ ८।४।१९७ ॥ स्रंसेरेतावादेशौ वा भवतः ॥ ल्हसइ । परिल्हसइ सलिल-वसणं । डिम्भइ । संसइ ॥ [स्रंसेहँस-डिम्भौ ] स्रंसि षष्ठी ङस् । ल्हस-डिम्भ प्रथमा औ । पक्षे- [संसइ] 'स्रंसूङ् अवस्रंसने' (९५३) स्रेस् । वर्त० ते । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१३) स्रंसते । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० । 'सर्वत्र ल-व०' (२१७९) लुक् संसइ ॥१९७।। सेर्डर-वोज्ज-वज्जाः ॥ ८।४।१९८ ॥ त्रसेरेते त्रय आदेशा वा भवन्ति ॥ डरइ । वोज्जइ । वज्जइ । तसइ ॥ [त्रसेर्डर-वोज्ज-वज्जाः ] त्रसि षष्ठी ङस । डर-वोज्ज-वज्ज प्रथमा जस् । पक्षे- [तसइ] 'सैच् भये' (११७१) त्रस् । वर्त० तिव् । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) त्रसति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० । 'सर्वत्र०' (२१७९) लुक् तसइ । त्रस्यतीत्यर्थः ॥१९८।। न्यसो णिम-णुमौ ॥ ८।४।१९९ ॥ न्यस्यतेरेतावादेशौ भवतः ॥ णिमइ णुमइ ॥ [न्यसो णिम-णुमौ ] न्यस् षष्ठी ङस् । णिम-णुम प्रथमा औ । [णिमइ णुमइ ] निपूर्व० 'असूच क्षेपणे' (१२२१) अस् । वर्त० तिव् । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) न्यसति । अनेन न्यस्० → णिम०-णुम० । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० णिमइ णुमइ। क्षिपतीत्यर्थः ॥१९९॥ पर्यसः पलोट्ट-पलट्ट-पल्हत्थाः ॥ ८।४।२०० ॥ पर्यस्यतेरेते त्रय आदेशा भवन्ति । पलोइ । पल्लट्रइ । पल्हत्थइ ॥ [पर्यसः पलोट्ट-पलट्ट-पल्हत्थाः ] पर्यस् षष्ठी ङस् । पलोट्ट-पल्लट्ट-पल्हत्थ प्रथमा जस् । [पलोइ पल्लइ पल्हत्थइ ] परिपूर्व० 'असूच क्षेपणे' (१२२१) अस् । वर्तः तिव् । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) पर्यसति । अनेन त्रय आदेशा: । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० पलोइ । पल्लइ । पल्हत्थइ । क्षिपतीत्यर्थः ॥२००॥ निःश्वसेसृङ्खः ॥ ८।४।२०१ ॥ निःश्वसेझैङ्क इत्यादेशो वा भवति ॥ झलइ । नीससइ ।। [निःश्वसेझङ्खः] निःश्वसि षष्ठी ङस् । झड प्रथमा सि । पक्षे-[नीससइ] निपूर्व० अन (१०८९) - 'श्वसक् प्राणने' (१०९०) श्वस् । वर्त० तिव् । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) निवसति । 'त्यादीनामा०' (३।१३९) तिव्० → इ० । 'निर्दुरोर्वा' (१।१३)लुक् । 'सर्वत्र लव०' (२१७९) व्लुक् । 'लुकि निरः' (१९३) नि० → नी० । 'श-षोः सः' (१।२६०) श० -> स० नीससइ । निःश्वासान् मुञ्चतीत्यर्थः ॥२०१॥ उलसेरूसलोसुम्भ-णिल्लस-पुलआअ-गुञ्जोल्ला-ऽऽरोआः ॥ ८।४।२०२ ॥ उल्लसेरेते षडादेशा वा भवन्ति ।
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy