SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य चतुर्थः पादः ॥ आहइ । अहिलङ्घइ । अहिलखइ । वच्चइ । वम्फइ । महइ । सिहइ । विलुम्पइ । कर्ुइ ॥ [ काङ्क्षराहा ऽहिलङ्घाऽहिल- वच्च वम्फ-मह-सिह विलुम्पा: ] काक्षि षष्ठी ङस् । आहा ऽहिलङ्घाSहिल - वच्च-वम्फ-मह - सिंह - विलुम्प प्रथमा जस् । ४६९ पक्षे [ कइ ] 'काक्षु काङ्क्षायाम्' (५८०) का वर्त० तिव् । 'उदितः स्वरान्नोऽन्तः' ( ४१४१९८) नोऽन्तः । 'व्यञ्जना०' (४।२३९) अत् 'लोकात् ' (१|१|३) काङ्क्षति । 'हस्य: संयोगे' (१९८४) का० क०क्षः खः क्वचित्तु छ-झौ' (२।३) क्ष० ख० । 'त्यादीनामाद्य० (३।१३९) तिव्० → इ० कइ । काङ्क्षतीत्यर्थः ॥१९२॥ प्रतीक्षेः सामय-विहीर विरमालाः ॥ ८।४।१९३ ॥ प्रतीक्षेरेते त्रय आदेशा वा भवन्ति ॥ सामयइ विहीर विरमालइ । पडिक्खइ ॥ [प्रतीक्षेः सामय-विहीर विरमाला ] प्रतीक्षि षष्ठी ङस् सामय-विहीर विरमाल प्रथमा जस् । 1 पक्षे - [ पडिक्खइ ] प्रतिपूर्व० 'ईक्षि दर्शने' (८८२) ईक्ष् । वर्त्त० ते । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात् ' (१।१।३) प्रतीक्षते 'त्यादीनामाद्य० (३११३९) ते० इ० 'सर्वत्र०' (२२७९) रलुक्। 'समानानां०' (१।२११) दीर्घः ती० 'प्रत्यादौ ड: ' (१।२०६) ती०डी० । ह्रस्वः संयोगे' (११८४) डी० डि० । 'क्षः खः क्वचित्तु०' (२३) क्ष० ख० । 'अनादी०' (२२८९) द्वित्वं ख० द्वितीय तुर्ययो० (२२९०) पूर्वखस्य का पडिक्खड़ प्रतीक्षते इत्यर्थः ॥ १९३॥ तक्षेस्तच्छ-चच्छ-रम्प - रम्फा: ।। ८।४।१९४ ॥ I तक्षेरेते चत्वार आदेशा वा भवन्ति ॥ तच्छइ । चच्छइ । रम्पइ । रम्फइ । तक्खइ ॥ [ तक्षेस्तच्छ-चच्छ-रम्प- रम्फा: ] तक्षि षष्ठी ङस् । तच्छ-चच्छ-रम्प- रम्फ प्रथमा जस् । तक्षति पक्षे [तक्खड़ ] 'तक्षी तनूकरणे' (५७१) तक्षु वर्त्त० तिव्। 'व्यञ्जना०' (४।२३९) अत् क्षः खः क्वचित्तु छ झौ' (२३) क्ष० ख० अनादी०' (२२८९) द्वित्वं खुख० (२।९०) पूर्वखस्य कः । 'त्यादीनामाद्य०' (३|१३९) तिव्० इ० तक्खइ । तक्षतीत्यर्थः ॥१९४॥ । विकसे: कोआस-वोसट्टौ ॥ ८।४।१९५ ॥ - - 'लोकात्' (११११३ ) द्वितीय तुर्ययो० ' विकसेरेतावादेशौ वा भवतः ॥ कोआसइ । वोसट्टइ । विअसइ || [ विकसे: कोआस-वोसट्टौ ] विकसि षष्ठी ङस् । कोआस-वोसट्ट प्रथमा औ । पक्षे [विअसइ ] 'कस गतौ' (९८७) कस्, विपूर्व० । वर्त० तिव् । 'व्यञ्जना०' (४।२३९) अत् 'लोकात् ' ( ११३) विकसति । 'त्यादीनामाद्य०' (३।१३९) तिव्० इ० विअसइ विकसतीत्यर्थः ॥ १९५॥ हसेर्गुञ्जः || ८|४|१९६ ॥ हसेर्गुञ्ज इत्यादेशो वा भवति ॥ गुञ्जइ । हसइ ॥ [ हसेगुंज:] हसि षष्ठी ङस् । गुज्न प्रथमा सि । - पक्षे [हसइ ] 'हसे हसने' (५४५) हस् । वर्त० तिव्। 'व्यञ्जना०' (४।२३९) अत् 'लोकात् ' (१|१|३) हसति । 'त्यादीनामाद्य०' (३११३९) तिव्० ३० हसइ ॥१९६॥
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy