SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ निरनुबन्धः सूत्राङ्कः धात्वङ्कः गणः पत्राकः | पदम् | अर्थः परस्मै | [सक.] खिन्न करना । [ अक.] व्याकुल होना । ७६८ [सक.] जानना, समजना । [सक.] कानी नजर से देखना । णिउड्ड ४४९/ परस्मै | [अक.] मज्जन करना । [अक.] झरना, टपकना। उभय | [सक.] काटना । ४३३/ परस्मै | [अक.] क्षीण होना । उभय | [सक.] छेदना, काटना । क्षर १७३ वि+गल् आदेशः सानुबन्धः णड गुपच् व्याकुलत्वे णव्व ज्ञांश् अवबोधने णिआर डुकंग करणे टुमस्जोत् शुद्धौ 'णिच्चल क्षर सञ्चलने णिच्छल्ल छिदंपी द्वैधीकरणे णिज्झर क्षि क्षये णिज्झोड छिदंपी द्वैधीकरणे णिअक्षर सञ्चलने णिकुहगल अदने णिमुह डुकंग करणे णिम असूच क्षेपणे णिमिल्ल मील निमेषणे णिम्मह गम्लं गतौ णिरणास नशौच अदर्शने णिरिग्घ लीड्च् श्लेषणे णिरिणज्ज पिष्टंप संचूर्णने णिरिणास पिष्टंप संचूर्णने णिरिणास गम्लं गतौ । णिलीअलींच् श्लेषणे १. पा० म० - णिच्चल - णिव्वल । ४६४/ परस्मै | [अक.] झरना, टपकना । [अक.] गल जाना, नष्ट होना । [अक.] निष्टम्भ करना। परस्मै | [सक.] स्थापन करना । [अक.] आँख मींचना। नि+अस् | १९९ नि+मील ४६२/ परस्मै | [अक.] गमन करना । ४६५/ परस्मै | [अक.] भागना, पलायन करना। नि+ली ४४१] आत्मने | [सक.] आलिंगन करना । [अक.] छिपना । अकारादिवर्णक्रमेण चतुर्थपादान्तर्गता धात्वादेशाः पिष [ सक.] पीसना । [ सक.] पीसना। [ सक.] गमन करना। [सक.] आश्लेष करना,भेंटना । [अक.] छिप जाना । गम् नि+ली
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy