SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ ६८० आर्षप्रयोगाः २७. [सीआणं २।८६] असतीए सीयाणे रुंभण अन्नत्थ अपरिभोगम्मि । असती अणुसट्ठादी पंतग अंताइ इतरे वा ॥३२७७॥ । [व्यवहारभाष्यम् । २८. [सुसाणं २।८६] पडिम पडिवज्जिया मसाणे, नो भायए भयभेरवाई दिअस्स । विविहगुणतवोरए य निच्चं, न सरीरं चाभिकंखइ जे स भिक्खू ॥१०॥ दसकालियसुत्तं दसमं अज्झयणं । १. पाठां - सुसाणे अचू० वृ० । सुसाणे सुन्नगारे वा, रुक्खमूले व एक्कओ। अकुक्कुओ निसीएज्जा, ण य वित्तासए परं ॥७०॥ [उत्तरज्झयणसुत्तं - बीअं अज्झयणं ] । २९. [पडिसोओ २/९८] । अणुसोअसुहो लोओ, पडिसोओ आसवो सुविहिआणं । अणुसोओ संसारो पडिसोओ तस्स उत्तारो ॥३॥ [दसवेआलियसुत्तं - बीआ चूला ] ३०. [विसोअसिआ २/९८] पा० म० - विस्सोअसिआ देखो विसोत्तिआ । विजहित्तु विसोत्तियं । [आयारो-सत्थपरिणा-पढमं अज्झयणं-तइओ उद्देसो ] । चिच्चा सव्वं विसोत्तियं, फासे फासे समिय - दंसणे ॥४६।। [आयारो धुयं-छटुं अज्झयणं - पढमो उद्देसो ] | ३१. [सुहमं २/१०१] । ३२. [किया २/१०४] हयं नाणं कियाहीणं हया अन्नाणओ किया । पासंतो पंगुलो दड्ढो धावमाणो अ अंधओ । [आवश्यकनियुक्ति:-गाहा-१०१ ] । ३३. [हरए महपुण्डरिए २/१२० ] । पउमे च महापउमे तेगिच्छी केसरी दहे चेव । हरए महपुण्डरिए पुण्डरिए चेव उ दहाओ ॥ [अनुसंधानः अङ्क:- ६६ ] । पद्मश्च महापद्म: तेगिच्छी केसरी हृदश्चैव । हृदश्च महापुण्डरीकः पुण्डरीक एव तु द्रहाः ॥ बहुजणणमणम्मि संवुडे सव्वटेहिं णरे अणिस्सिते । हरए व सया अणाविले धम्मं पादुरकासि कासवं ॥७॥ [सूयगडंगसुत्ते-पढमे सुअक्खंधे-बिइए वेयालियज्झयणे-बिइओ उद्देसओ - सूत्राङ्कः- ११७ ] ।
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy