SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ आर्षप्रयोगाः ६७९ [ठाणंगसुत्ते-पंचमे अज्झयणे-पंचट्टाणे - बीओ उद्देसओ ] । से किं तं चरित्तगुणप्पमाणे ? पंचविहे पण्णत्ते, तं जहा- सामाइयचरित्तगुणप्पमाणे, छेदोवट्ठावणियचरित्तगुणप्पमाणे, परिहारविसुद्धियचरित्तगुणप्पमाणे, सुहुमसंपरायचरित्तगुणप्पमाणे, अहक्खायचरित्तगुणप्पमाणे ॥ [अणुओगद्दारेसु-उवक्कमाणुओगदारे भावप्पमाणदारं ] । २१. [अहाजायं १/२४५ ] जातं जन्म, तच्च द्वेधा, प्रसवः प्रव्रज्याग्रहणं च । तत्र प्रसवकाले रचितकरसंपुटो जायते, प्रव्रज्याकाले च गृहीतरजोहरणमुखवस्त्रिका इति । अत एव रजोहरणादीनां पञ्चानां शास्त्रे यथाजातत्वमुक्तम् । तथा च तत्पाठ: - पंच अहाजायाई चोल यपट्टो तहेव रयाहरणं । उण्णि अ खोमि अ निस्सिज्जयजुअलं तह य मुह पोत्ती ॥१॥ [अभिधानराजेन्द्रकोशः] । दोवणयमहाजायं आवत्ता बार चउसिर तिगुत्तं । दुपवेसिग-निक्खमणं पणवीसावसय किइकम्मे ॥१८॥ [गुरुवंदनभाष्यम् ] । २२. [दुवालसंगे १/२५४] इच्चेइयम्मि दुवालसंगे गणिपिडगे अणंता भावा, अणंता अभावा, अणंता हेऊ, अणंता अहेऊ, अणंता कारणा, अणंता अकारणा, अणंता जीवा, अणंता अजीवा, अणंता भवसिद्धिया, अणंता अभवसिद्धिया, अणंता सिद्धा, अणंता असिद्धा पण्णत्ता ॥११५॥ [नंदिसुत्ते-दिट्ठिवायसरूवं दुवालसंगाराहणाइ य ] । २३. [इक्खू २/१७] से जहाणामए केइ पुरिसे इक्खूतो खोतरसं अभिनिवट्टित्ताणं उवदंसेज्जा अयमाउसो ! खोतरसे अयं छोए एवमेव जाव सरीरं ॥ २४. [खीरं २/१७ ] चत्तारि गोरसविगतीओ पन्नत्ताओ, तं जहा - खीरं दहिं सप्पि णवणीतं ॥ [ठाणंगसुत्ते - चउत्थे अज्झयणे-चउट्ठाणे- पढमो उद्देसओ ] । णव विगतीतो पन्नत्ताओ, तं जहा - खीरं दधि णवणीतं सप्पि तेल्लं गुलो महं मज्जं मंसं ॥ [ठाणंगसुत्ते - नवमं अज्झयणे-नवट्ठाणं ] । २५. [तच्चं २/२१] सुमुणियणिच्चाणिच्चं सुमुणियसुत्त-ऽत्थधारयं णिच्वं ।। वंदे हं लोहिच्वं सब्भावुब्भावणातच्चं ॥४०॥ । [नंदिसुत्ते थेरावलिआ ] ।। २६. [सारिक्खं २/१७] पच्चक्खमिंदिय-मणेहिं लभइ लिंगेण चाक्खरं होइ। लिंगमणुमाणमण्णे सारिक्खाई पभासंति ॥४६९।। [विशेषावश्यकभाष्यम् ।
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy