SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ व्युत्पत्तिदीपिकाभिधान बुण्डिया समर्थिते सिद्धमप्राकृतव्याकरणे । ग-च-ज०' (१११७७) ब्लुक्। 'ष्टस्या०' (२२३४) ष्टस्य ठ । 'अनादौ० ' (२९०) उस्य द्वित्वम् । 'द्वितीय-तुर्ययो० ' (२९०) पूर्वठस्य टः पट्टि ॥३॥ ५४४ [ एइ ति घोडा एह बलि...........] अस्यार्थः एते ते घोटकाः, एषा सा स्थली, एते ते निशिताः तीक्ष्णाः खड्गाः अत्र मनुष्यत्वं ज्ञायते । यो नापि वल्गां वालयतीत्यर्थः ॥ - अथ व्युत्पत्तिः - [ ए ] एतद् । प्रथमा जस् । 'एइर्जस् - शसो: ' (४।३६३) एतद्० एइ आदेश: । 'स्यम् - जस्०' (४।३४४) जस्लुक् एइ । [ति ] तद् । प्रथमा जस् । 'अन्त्यव्यञ्जनस्य' (१।११) लुक् । 'अतः सवार्देर्डेर्जस:' ( ३।५८) जस्०डे०→ ए० 'डित्यन्त्यस्वरादेः' (२२११११४) अलुक् 'लोकात्' (११११३) ते० अनेन ह्रस्वः ते० ति० I । - [ घोडा ] घोटक । प्रथमा जस् । 'क-ग-च-ज०' (१।१७७) क्लुक् । 'स्यम् - जस्-शसां लुक्' (४।३४४) जस्लुक् । अनेन दीर्घः । ततः 'स्वराणां ० ' ( ४।३२९) इति बहुवचनव्याप्त्यर्थत्वाद् अकारेण सह टकाराकारस्य आकारः । 'टो ड: ' (१।१९५) टा० डा० घोडा । [ ए ] एतद् । प्रथमा सि । एतदः स्त्री-पुं-क्लीबे एह-एहो - एहु' (४।३६२) एतद्० एह० । 'स्यम् - जस्० ' ( ३।३४४) सिलुक् एह । [ थलि ] स्थली । प्रथमा सि । 'स्यम् जस्०' ( ४ । ३४४) सिलुक् । अनेन ली०लि० । 'क-ग-ट-ड०' (२।७७) स्लुक् थलि । [ ए ] पूर्ववत् । [ति ] पूर्ववत् । [निसिआ ] निशित। प्रथमा जस्। अनेन दीर्घः स्यम् जस्शसां लुक' (४।३४४) जस्लुक् । शेषं सुगमम् । निसिआ । [ खग्ग ] खड्ग । प्रथमा जस् । 'स्यम् - जस्-शसां लुक्' (४।३४४) जस्लुक् । 'क-ग-ट-ड०' (२।७७) ड्लुक् । 'अनादी०' (२२८९) द्वित्वं ग०ग० अत्र प्रायिकत्वान्न दीर्घः । खग्ग [ एत्थु ] अत्र । 'एत्थु कुत्रा - ऽत्रे' (४।४०५) एत्थु । नी० [ मुणीसिम ] मनुष्यत्व । 'स्वराणां स्वरा: ० ' ( ४३२९) म० मु० ० → णी० । अधो मन याम्' (२।७८) यलुक्। 'श-षोः सः' (११२६०) प० स० (२।१५४) त्वस्य डिमा० इमा० अलुक् । अनेन ह्रस्वः - मा० । 'नो णः' (११२२८) नी० 'त्वस्य डिमा राणौ वा ' प्रथमा सि 'स्यम्-जस्शसां लुक् (४१३४४) सिलुक्। 'डित्यन्त्य०' (२|१|११४) म० मुणीसिम । [ जाणिअड़] 'शांश् अवबोधने' (१५४०) जा। वर्त० ते 'जो जाण मुणी' (४७) ज्ञा० (४।७) ज्ञा० जाण० । 'त्यादीनामाद्य०' (३।१३९) ते० इच्० । 'क्यः शिति' (३४७०) क्यप्र० य० । 'ईअ इज्जौ क्यस्य' (३।१६०) क्यस्य ईअ० । 'स्वराणां स्वरा: प्रायो० (४।३२९) हस्व: ई० ३० जाणिअड़ । → - [ जो ] यद् प्रथमा सि 'अन्त्यव्यञ्जनस्य' (१।११) दलक 'सौ पुंस्योद्वा' (४।३३२) य० यो० आदेर्यो ज:' (१।२४५) यो० जो० । 'स्यम् जस्०' (४।३४४) सिलुक् जो ।
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy