SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य चतुर्थः पादः ॥ ५४३ [बिट्टीए ! मई भणिअ तुहं.......] अस्यार्थः - हे पुत्रिके ! मया त्वं भणिता, वक्रां दृष्टि मा कुरु । हे पुत्रिके ! यथा सकर्णा भल्ली हृदये प्रविष्टा मारयति तथा त्वदीया दृष्टिभूता भल्लि: परस्य हृदये प्रविष्टा मारयिष्यतीत्यर्थः ॥ अथ व्युत्पत्तिः - [बिट्टीए !] पुत्री । शीघ्रादित्वात् बिट्टी आदेशः । 'स्वार्थे कश्च वा' (२।१६४) कप्र० । 'आत्' (२।४।१८) आप्प्र० → आ० । प्रथमा सि । 'वाप ए' (३।४१) आ० → ए० । 'स्यम्-जस्०' (४।३४४) सिलुक् बिट्टीए !। [मइं] मई पूर्ववत् । [ भणिअ] भणिता । अनेन हुस्वः । 'क-ग-च-ज०' (१।१७७) त्लुक् । प्रथमा 'सि । 'स्यम्-जस्-शसां लुक्' (४।३४४) सिलुक् भणिअ । [तुहुं] तुहं पूर्ववत् । [मा ] मा पूर्ववत् । [करु ] करु पूर्ववत् । [वंकी] वक्रा । 'अजातेः पुंसः' (३।३२) ङीप्र० । 'वक्रादावन्तः' (१।२६) अनुस्वारः । द्वितीया अम् । 'सर्वत्र लव०' (२१७९) ('वाधो रो लुक्' (४।३९८)) लुक् । 'लुक् (१।१०) कस्य अलोपः । 'लोकात्' (१२१३) वंकी । 'स्यम्-जस्०' (४,३४४) अम्लोप: वंकी । [दिट्ठि] दृष्टि । द्वितीया अम् । 'स्वराणां स्वराः प्रायो०' (४।३२९) दृ० → दि० । 'ष्टस्याऽनुष्ट्रेष्टासंदष्टे' (२०३४) ष्टि० → ठि० । 'अनादौ०' (२।८९) द्वित्वं - ट्ठि० । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वठस्य टः । 'स्यम्-जस्०' (४।३४४) अम्लोप: दिट्ठि। [पुत्ति !] पुत्री । आमन्त्र्ये सि । अनेन त्री० → त्रि० । 'सर्वत्र ल-व०' (२१७९) लुक् । 'अनादौ०' (२१८९) द्वित्वं - ति० → त्ति० । 'स्यम्-जस्०' (४।३४४) सिलोपः पुत्ति !। [सकण्णी ] सकर्णा । [भल्लि] भल्लि । 'जातेरयान्त०' (२।४।५४) ङीप्र० । अनेन हुस्वः । प्रथमा सि । 'स्यस्-जस्०' (४३४४) सिलोपः भल्लि । [जिवं] यथा । 'कथं-यथा-तथां थादेरेमेमेहेधा डितः' (४।४०१) था० → डिम० → इम० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अलुक् । 'लोकात्' (१।१।३) यिम० । 'आदेर्यो जः' (१।२४५) यि० → जि० । 'मोऽनुनासिको वो वा' (४।३९७) मस्य वा व० जिवँ । [मारइ] 'मृत् प्राणत्यागे' (१३३३) मृ । म्रियमाणं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० । 'ऋवर्णस्याऽर:' (४।२३४) मृ० → मर० । वर्त० तिव् । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० । 'णेरदेदावावे' (३।१४९) णिग्स्थाने अत् । 'लोकात्' (१।१।३) मरइ । 'अदेल्लुक्यादे०' (३।१५३) म० → मा० मारइ । [हिअइ ] हृदय । सप्तमी ङि । 'स्वराणां स्वराः' (४।३२९) ह० → हि० । 'क-ग-च-ज०' (१।१७७) द्लुक्य्लुक्। ङिनेच्च' (४।३३४) ङिना सह अ० → इ० हिअइ । [पइट्टि] प्रविष्ट(ष्टा) । 'अजातेः पुंसः' (३।३३) ङीप्र० । प्रथमा सि । 'लुक्' (१।१०) आलुक् । 'लोकात्' (१।१।३) प्रविष्टी । अनेन ह्रस्वः । 'स्यम्-जस्-शसां लुक् (४।३४४) सिलुक् । 'सर्वत्र ल-व०' (२७९) लुक् । 'क
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy