SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य चतुर्थः पादः ॥ ५२७ 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) धरत । वर्तमाना-पञ्चमी-शतृषु वा' (३।१५८) र० → रे० । 'मध्यमस्येत्था- हचौ' (३।१४३) त० → हच् । 'इह-हचोर्हस्य' (४।२६८) हच्० → ध० धलेध । [अले कुम्भिला ! कधेहि ] कुम्भो विद्यते यस्याऽसौ कुम्भिर ! । आमन्त्र्ये सि । 'डो दीर्घो वा' (३३८) र० ! → रा० ! कुम्भिला ! । 'कथण वाक्यप्रबन्धे' (१८८०) कथ । पञ्चमी हि । 'दु-सु-मु०' (३।१७३) हि० → सु० । 'सोहिर्वा' (३।१७४) सु० → हि० । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) कथहि । 'वर्तमाना-पञ्चमी०' (३।१५८) थ० → थे० । 'थो धः' (४।२६७) थे० → धे० कधेहि । अरे कुम्भिरा ! कथयेत्यर्थः । [ऊशलध अय्या ! ऊशलध] उपपूर्व० । 'सं गतौ' (२५) सृ । 'ऊच्चोपे' (१११७३) उ० → ऊ० । पञ्चमी त । 'मध्यमस्ये०' (३।१४३) त० → हच् । 'ऋवर्णस्याऽर:' (४।२३४) सृ० → सर० । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'इह-हचोर्हस्य' (४।२६८) हच् → ध० ऊशलध । शेष सर्वत्र पूर्ववत् ॥३०२॥ ज्ञो ज्ञः पैशाच्याम् ॥ ८।४।३०३ ॥ पैशाच्यां भाषायां ज्ञस्य स्थाने जो भवति ॥ पञा । सञा । सव्वञो । ञानं । विज्ञानं ॥ [ज्ञो ज्ञः पैशाच्याम् ] -ज्ञा षष्ठी ङस् । ञ प्रथमा सि । पैशाची सप्तमी ङि । [पञा] प्रज्ञा । 'सर्वत्र ल-व०' (२७९) लुक् । अनेन ज्ञा० → ञा० पा । [सज्ञा] संज्ञा । 'मांसादेर्वा' (१।२९) अनुस्वारलुक् । अनेन ज्ञा० → ञा० सजा । [सव्वञो ] सर्वज्ञ । प्रथमा सि । 'सर्वत्र ल-व०' (२७९) लुक् । 'अनादौ०' (२१८९) द्वित्वं-व० → व्व० । अनेन ज्ञ० , ० । 'अतः से?:' (३।२) सि० → डो० → ओ० सव्वञो । [ञानं] ज्ञानम् । अनेन ज्ञा० → ब्रा० आनं । [विज्ञानं] विज्ञानम् । अनेन ज्ञा० → ब्रा० विज्ञानं ॥२०३।। राज्ञो वा चिञ् ॥ ८।४।३०४ ॥ पैशाच्यां राज्ञ इति शब्दे यो ज्ञकारस्तस्य चिञ् आदेशो वा भवति ॥ राचित्रा लपितं । रा लपितं ॥ राचित्रो धनं । रञो धनं ॥ ज्ञ इत्येव - राया ॥ [राज्ञो वा चिञ्] राजन् षष्ठी ङस् । वा प्रथमा सि । चिञ् प्रथमा सि । [राचिञा लपितं, रञा लपितं] राज्ञा । अनेन वा ज्ञा० → चित्रा० राचित्रा लपितं । पक्षे- राज्ञा । 'हुस्वः संयोगे' (१९८४) रा० → र० । 'ज्ञो ञः पैशाच्याम्' (४।३०३) ज्ञा० → ञा० रा लपितं । [राचिञो धनं, रञ्जओ धनं] राज्ञो धनम् (२) । अनेन वा ञः → चित्रः राचिजो धनं । पक्षे- 'हस्वः संयोगे' (१२८४) रा० → र० । 'ज्ञो ज्ञः पैशाच्याम्' (४।३०३) ज्ञः →ञः रओ धनं । [राया] राजन् । प्रथमा सि । 'अन्त्य०' (११११) न्लुक् । 'पुंस्यन आणो राजवच्च' (३५६) इति न्यायात् 'राज्ञः' (३।४९) इति आ । 'अन्त्यव्य०' (११११) स्लु क् । 'क-ग-च-ज०' (१११७७) जलुक् । 'अवर्णो यश्रुतिः ' (१२१८०) आ० → या० राया ॥३०४||
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy