SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ THE MAŅIPATI-CARITA OF JAMBUNAGA Jambu or Jambunāga, a sādhu of the Candra Gaccha highly reputed for his learning composed this work in Samvat 1005. He is also the author of a Jina-śatakal on which Sāmba-muni composed a commentary in 1025 and a Candradüta-kādya.? The Manipati-caritra is said to have been published in the Hemacandra Grantha-mālā, Ahmedabad in Sam. 19783 but the only text available to the writer was a manuscript from the library of the Atmānanda Sabhā, Bhavnagar. The colophon runs: Samāptam idam Manipati-rājarşi-caritam iti I. etan Manipati-rājñas caritam cāru-cetasaḥ • drstāntair aştabhir gadya-padyais tāvadbhir eva ca 2. Jambunāgâbhidhānena racitam Sveta-bhikṣuṇā bodhârtham bhavya-jantūnām spașțârtham sv-alpa-varņa kam 3. na manda-buddhayor boddhum na vyākhyātum ca jānato yato 'taḥ su-gamam dệbdham idam eva vibhāvyatām 4. pūrvācāryair vidȚbdhe Maņipati-carite saty apfdam mayā yat bhūyo drbdham na tatra pravara-kavir aham bhavāmity esa • darpaḥ kimtu eteşām kavinām ati-vimala-dhiyām dhīra-gambhīra vācām vaidagdhīm prāpsunāyam sva-mati-suvibhavâbhyāsa evam vyadhāyi 5. idam kṛtvā mayā punyam aganya-sukha-kāraṇam yad avāptam tena bhavyānām nirvșttir jāyatām tarām yāvat süryaḥ pratapati jagaj-jantu-karmaika-sākṣī yāvat cêndū rajani-vanitā bhūşaņo bhūri-dhāmā tāvad bhūyān mama křtir ayam supratişthā tanişthā prajñasyâpi pravara-viduşām saj-janānām prasādāt As a further specimen of the author's style the following summary of the narrative is taken from the introductory verses : 1 A specimen of this work is given in Schubring : Jaina Handschriften der preussischen Staatsbibliothek No. 435. ° Ed. J. B. Chaudhuri, Calcutta, 1941. 8 Mudrita Jaina Svetămbarādi grantha nāmāvali, Ahmedabad 1926, p. 167. IO
SR No.007017
Book TitleTwo Prakrit Versions of Manipati Charitra
Original Sutra AuthorN/A
AuthorR Williams
PublisherRoyal Asiatic Society
Publication Year1959
Total Pages384
LanguageEnglish, Prakrit
ClassificationBook_English
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy