________________
दीपिका-नियुक्ति टीका अ.८ सू.४७ श्रुतज्ञानस्य द्वैविध्यम्
७७ प्रश्नव्याकरणम्-१० विपाकश्रुताङ्गम्-११ दृष्टिवादाङ्गश्च-१२ इति । अजवाबश्श श्रुतज्ञानमने कावधं बोध्यम् । तद्यथा-अङ्गबाह्यं तावत्-प्रथमतो द्विविधम्, आवश्यकम्-आवश्यकव्यतिरिक्तश्चेति, तत्राऽऽवश्यकव्यतिरिक्तं द्विविधम्, कालिकञ्चउत्कालिकञ्चेति-तत्र कालिकमनेकविधम्, उत्तराध्ययनानि-दशा-कल्पा-व्यव. हार:-निशीथम्-महानिशीथम्-जम्बुद्वीपप्रज्ञप्तिः-द्वीपसागरमज्ञाप्त:-चन्द्रपक्षप्ति:-- सूर्यपज्ञप्ति रित्यादि। उत्कालिकश्चाप्यनेकावधम्, दशवेकालिकम्-काल्पकाल्पिकम्-क्षुल्लकल्पश्रुतम्-महाकल्पश्रुतम् -उपपातिकम् -राजपसेनिकम्-जीवाभिगमः -प्रज्ञापना-महाप्रज्ञापना, इत्यादि । आवश्कं षविधम्, सामायिकं चतुर्विशतिस्तवः, वन्दनकम् प्रतिक्रमणम्, कायात्सर्गः, प्रत्याख्यानम्, इति- तच्च-श्रुतज्ञानं मतिज्ञानपूर्वकमेव भवति-न तु मविज्ञानम् श्रुतज्ञानपूर्वक मित्यबधेयम् ॥४७॥ उपासकदशांग (८) अन्तकृद्दशांग (९) अनुत्तरोपपातिक दशांग (१०) प्रश्नव्याकरणांग (११) विपाकश्रुतांग और (१२) दृष्टवादांग।।
अगवाह्य श्रुतज्ञान अनेक प्रकार का है। यह इस प्रकार है-आव. श्यक और आवश्यक व्यतिरिक्त । आवश्यक व्यतिरिक्त के भी दो भेद है-कालिक और उत्कालिक । इनमें से कालिक श्रुत अनेक प्रकार का है-उत्तराध्ययन, दशा, कल्प, व्यवहार, निशीथ, महानिशीथ, जम्बू दीपप्रज्ञप्ति, द्वीपसागर प्रज्ञप्ति, चन्द्रप्रज्ञाप्त, सूर्यप्रज्ञाप्त आदि उत्का. लिक श्रुत भी अनेक प्रकार का है, जैसे-दशवैकालिक, कल्पिका-कल्पिक, क्षुल्लकल्पश्रुत, महाकल्पश्रुत, औपपातिक, राजप्रसेनिक, जीवाभिगम, प्रज्ञापना, महाप्रज्ञापना इत्यादि।
आवश्यक श्रुत के छह प्रकार है-(१) सामायिक (२) चतुर्विशतिमन्तशा (6) अनुत्त५५तिशin (१०) प्रश्न०या४२४ (११) (१५४ કૃતાંગ અને (૧૨( દૂષ્ટવાદાગ
અંગબાહ્ય શ્રુતજ્ઞાન અનેક પ્રકારનું છે તે આ પ્રમાણે અંગબાહ્ય પ્રથમ તે બે પ્રકારનું છે આવશ્યક અને આવશ્યકળ્યતિરિકત આવશ્યક વ્યતિરિકતના પણ બે ભેદ છે કાલિક અને ઉકાલિક એમાંથી કાલિકત અનેક પ્રકારના છે ઉત્તરાધ્યયન દશા, કલ્પ, વ્યવહાર, નિશીથ, મહાનિશીથ, જમ્બુદ્વીપપ્રજ્ઞપ્તિ, દ્વિપસાગરપ્રજ્ઞાપ્તિ, ચન્દ્રપ્રજ્ઞપ્તિ, સૂર્યપ્રજ્ઞપ્તિ આદિ ઉત્કાલિક સૂત્ર પણ અનેક પ્રકારના છે. જેવાકે—-દશવૈકાલિક, કલ્પિકાકલ્પિક, ક્ષુલ્લકલ્પકૃત, મહાકલ્પશ્રત ઔપાતિક, રાજપ્રશ્રેણિક, વાભિગમ, પ્રજ્ઞાપના મહાપ્રજ્ઞાપના ઈત્યાદિ
मा१श्य श्रुत॥ ७ ॥२ छ (१) सामायि:, (२)यदि शdिean (३)
श्री तत्वार्थ सूत्र : २